________________
रूपतो यत् संवेद्यते सुखं तद् वेदनोपशमव्यतिरिक्तमस्ति किश्चित् ? तथैव विषयानुषङ्गे प्रतीयमानं सुखं वेदनोपशान्तिमन्तरेण नास्ति किश्चित् । शान्तिरप्यसौ कियच्चिरमवस्थास्नुः ? सद्य एव अल्पक्षणान्तरे वा विलीयते; उत्तिष्ठति च पुनराक्रममाणमशान्तवातावरणम् । अल्पक्षणाप्यसौ शान्तिानिविमुक्ता नास्ति, अल्पैवास्ति ।
कियदुल्बणाश्च जगति रागद्वेषोत्पाताः कामक्रोधज्वालाश्च ? कियदुद्दामानि च रोगशोकाक्रमणानि ? एषा स्थितिः किं सुखात्मा ? शान्ति-तृप्तिमात्रापेक्षया अशान्त्यतृप्तिमात्रा न सन्ति किम्वत्यधिकतराः?
विषयसम्पर्कोऽशक्य एव खलु दूरीकर्तुम् , तथापि तदासक्तिमता न भाव्यम् ; भाव्यं चाकर्षक-प्रलोभकेभ्यः, 'पातनकारितया च सम्भाव्यमानेभ्यो भासमानेभ्यो वा विषये
भ्यः सावधानीभूय दूरवर्तिना, इत्येव परमार्थः। जीवननिर्वाहा देहवतां निसर्गाऽऽपतितो विधेय एव भवति । यथा स्वस्थमचादिवाहनं दूर-सुदूरं नेतुमलकर्मीणं भवति, तथा स्वस्थ शरीरमात्मन ऊर्ध्वप्रगतये उपयोगि भवति । अतः समपेक्षितमस्ति तदीयस्वास्थ्यम् । .आहारविहारप्रमादसम्भूतरोगाक्रान्तं विषयभोगासक्तिसमुत्यनैवल्यपराहतं वा शरीरं जीवनयात्रिणां महदनिष्टमभद्रम् । “धर्मार्थकाममोक्षाणा
* यदाह वैराग्यशतके भर्तृहरिःतृषा शुष्यत्यास्ये पिबति सलिल स्वादु सुरभि
क्षुधातः सन् शालोन करलयति शाकादिवलितान् । प्रदीप्ते कामाग्नौ सुदृढतरमाश्लिष्यति वधू
प्रतीकारं व्याधेः सुखमिति विपर्यस्थति जनः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com