________________
wwwwwwwwwwwwwwwwwwwwwwwwr
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
श्रीमत्सूरिजिनेश्वरस्य जयिनो; दीयसां वाग्मिनां । तद्वन्धोरपि बुद्धिसागर, इति ख्यातस्य सूरेवि ॥ ६ ॥ शिष्येणाऽभयदेवाख्य; सूरिणाविवृत्तिः कृता । श्रीमतः समवायाख्य; तुल्गस्य समासतः ॥ ७ ॥ एकादशसु शतेष्वथविंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम् ॥८॥"
इस टीका में जिनेश्वरसूरि के नाम के साथ कहीं भी खरतर शब्द नहीं लिखा है । आगे भगवतीसूत्र की टीका में भी देखियेयदुक्तमादाविह साधुबोधैः श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥१॥ समर्थितं तत्पटुबुद्धिसाधु - सहायकात् केवलमत्र सन्तः। सद्बुधिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ॥२॥ चान्द्रेकुले सद्वनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायाऽन्वितः शस्त-विशाल-शाखः, श्री वर्धमानो मुनिनायकोऽभूत् ॥३॥ तत्पुष्पकल्पौ विलसद्विहार,-सद्गन्ध-सम्पूर्ण-दिशौ समन्तात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ॥४॥ एकस्तयोः सूरिवरो जिनेश्वरः ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः। तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवसूरिणा ॥५॥
तयोरेव विनेयानां, तत्पदञ्चाऽनुकुर्वताम् ।। श्रीमतां जिनचंद्राख्य, सत्प्रभूणां नियोगतः ॥ ६ ॥ श्रीमज्जिनेश्वराचार्य-शिष्याणां गुण-शालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चांघ्रिहिसेविनः ॥ ७ ॥ यशश्चन्द्रगणेढ़-साहाय्यात् सिद्धिमागता । परित्यक्ताऽन्य-कृत्यस्य, युक्तायुक्त-विवेकिनः॥ ८ ॥
शास्त्रार्थ-निर्णय-सुसौरभ-लम्पटस्य, विद्वन्मधुव्रत गणस्य सदैव सेव्यः । श्रीनिर्वृताख्य-कुल-सन्नद-पद्म-कल्पः,
श्रीद्रोणसूरिरनवद्य-यशः-परागः ॥९॥ शोधितवान् वृत्तिमिमां, युक्तो विदुषां महा-समूहेन । शास्त्रार्थ-निष्कनिकषण-कष-पट्टक-कल्प-बुद्धिनाम् ॥ १० ॥