________________
११६
शब्द का प्रयोग नहीं हुआ है। देखिए अभयदेवसूरि रचित टीकाएँ :
तीसरा अंग श्री स्थानायांग सूत्र की टीका।।
"तच्चंद्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्धमानाऽभिधानमुनिपतिपादोपसेविनः, प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः प्रबुद्धप्रतिबंधप्रवक्तृप्रवीणाऽप्रतिहतप्रवचनार्थप्रधानवाक्प्रसारस्य, सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचंचरीककल्पेन श्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसंतानवर्तिना"
इस टीका में जिनेश्वरसूरि, बुद्धिसागरसूरि और अभयदेवसूरि को चंद्रकुलीन लिखा है। आगे चतुर्थांग समवायांग सूत्र की टीका को भी देखने का कष्ट करें ।
“निःसम्बन्धविहारहारिचरितान्, श्रीवर्धमानाऽभिधान । सूरीन् ध्यातवतोऽति तीव्रतपसो, ग्रन्थप्रणीति प्रभोः ॥५॥ श्रीमत्सूरिजिनेश्वरस्य जयिनो; दीयसां वाग्मिनां । तद्वन्धोरपि बुद्धिसागर, इति ख्यातस्य सूरे(वि ॥६॥ शिष्येणाऽभयदेवाख्य; सूरिणा विवृतिः कृता । श्रीमतः समवायाख्य; तुल्गस्य समासतः ॥७॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम् ॥८॥"
इस समवायांग सूत्र की टीका में जिनेश्वरसूरि के नाम के साथ कहीं भी खरतर शब्द नहीं लिखा है। आगे भगवतीसूत्र की टीका में भी देखियेयदुक्तमादाविह साधुबोधैः श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम्।। सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥१॥ समर्थितं तत्पटुबुद्धिसाधु - साहायकात् केवलमत्र सन्तः। सद्बुद्धिदात्र्याऽपगुणाल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ॥२॥ चान्द्रेकुले सद्वनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायाऽन्वितः शस्तविशालशाखः, श्री वर्धमानो मुनिनायकोऽभूत् ॥३॥ तत्पुष्पकल्पौ विलसद्विहार-सद्ग्रंथसम्पूर्णदिशौ समन्तात् । बभूवतुः शिष्यवरावनीच-वृत्तीः श्रुतज्ञानपरागवन्तौ ॥४॥ एकस्तयोः सूरिवरो जिनेश्वरः ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः। तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवसूरिणा ॥५॥