SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नगरे समुद्दविजयस्स रनो भारियाए सिवाए देवीए पुव्वरत्तावरत्तकालसमयंसि जाव चित्ताहि गब्भत्ताए वैकंते, सव्वं तहेव सुमिणदंसणदविणसंहरणाइयं एत्य भणियव्वं ॥१६२॥ तेणं कालेणं तेणं समएणं अरिहा अरिहनेमी जे से वासाणं पढमे मासे दोच्चे परखे सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपक्खेणं नवण्हं मासाणं जाव चित्ताहि नक्खतेणं जोगमुवागएणं अरोगा अरोगं पयाया। जम्मणं समुद्दविजयाभिलावेणं नेतव्वं, जाव तं होउ णं कुमारे अरिहनेमी नामेणं ॥१६३॥ अरहा अरिट्ठनेमी दॆक्खे जाव तिनि वाससयाई कुमारे अगारवासमझे वसित्ता णं पुणरवि लोयंतिएहिं जीयकाप्पिएहिं देवेहिं तं चेव सव्वं भाणियब्वं, जाव दायं दाइयाणं परिभाएत्ता जे से वासाणं पढमे मासे दोच्चे परखे सावणसुद्धे तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुवण्हकालसमयसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए अँणुगम्ममाणमग्गे जाव बारवईए नगरीए मझं निग्गच्छइ, नि २ ता जेणेव रेवयए उजाणे तेणेव उवागच्छह, उ २ असोगवरपायवस्स अहे सीयं ठावेइ, सीयं २ त्ता सीयाए पच्चोरुहइ, सी २ चा सयमेव आभरणमल्लालंकार ओमुयइ, वर्कते। भरहाणं अरिटुनेमी तिण्णाणोषगप होत्था, चहस्सामीति जाणति, षयमाणे ण जापति, धुतो मि त्ति जाणति । अं स्थणि पअरहा अरिटुनेमी सिवाए देवीप कुच्छिति गभत्ताए पकते तं रयणि चणे सा सिवा देवी सणिशंसि मुत्तजागरा ओहीरमाणी ओहोरमाणी०पर्व समिणदसणसव्वा तेणं कालेण च-छ॥२जायकम्म जहा माणस्स । तेणे कालेण तेणं समपण मरक्षा छ॥३०लापेण भाणियच च ॥ ४क्खे पतिण्णे पहिरवे भदए विणीए तिम्नि व ॥ ५ कुमारवास च-छ ॥ ६ देवेसिं ताहिं इट्टाहिं जाव भविस्सति सि कट्ट। पुब्धि पिचण अरहनो अस्टिनेमिस्स माणस्माता मिहत्थधम्माती अणुसरे अधोधिप ण णाणदंसणे होत्या। सतेणं अरहा अरिटनेमी सेण अणुप्सरेण अधोधिरणं णाणसणेण अप्पणा णिक्खमणकालं आमोपति, रसाच्या हिरण्णं जाष परियाभारता॥७समणुगम्ममाणमग्गं सेसैत सेव पारवर्तिनगरि मज्र -छ॥ ८ उमाणे जेणेष असोगबरपाय तेणेव च ॥९०काराई ओमु०॥ For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy