SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रन्ना अब्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भदासणाओ अब्भुटेइ, अन्मुद्वित्ता अतुरियं अचवलं असंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सते भवणे तेणेव उवागच्छइ, तेणेव २ ता सयं भवणं अणुपविट्ठा ॥८३॥ जप्पभिई च णं समणे भगवं महावीरे ते नायकुलं साहरिए तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्वर्यणेणं से जाइं इमाई पुरापोराणाई महानिहाणाइं भवंति, तं जहा-पहीणसामियाइं पहीणसेउयाई पहीणगोत्तागाराई उच्छन्नसामियाई उच्छन्नसेउकाई उच्छन्नगोत्तागाराई -गामाऽप्रारनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसन्निवेसेसु- सिंघाडएसु वा तिएसु वा चउकेसु वा चचरेसु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरहाणेसु वा गामनिद्धमणेसु वा नगरनिद्धमणेसु वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उज्जाणेसु वा वणेसु वा वणसंडेसु वा सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवणगिहेसु वा सनिक्खित्ताई चिट्ठति ताइं सिद्धत्थरायभवणंसि साहरंति ॥८४॥ रियणिं च णं समणे भगवं महावीरे १ तसि नायकुलमि सा भर्वा० । तं रायकुलं साक-स्त्र-ध॥२ साहिए प-र-छ॥३०यणसंदेसेणं से छ॥ ४ चपतो सर्वत्र सामियाई स्थाने सामियाणि राठो बत्तते ।। ५F- एतचिवमध्यवर्ती छ॥ ६ महापहपहे० ॥ ७ आपसणेसु च ॥ ८ पम्बाशीतितमं सत्रमर्वाचीनादशेष्वेव दृश्यते, न प्राचीनासु तालपत्रीयप्रतिषु । छ प्रतो पुनरेतत्सूत्रमनन्तरवत्तिं च षडशीतितम सूत्रं स्यान्तरेण वर्तते । तथाहि-जं स्पणि समने भगर्व महापोरे तं पातकुलं साहिते तप्पभिरंच गं तं णातकुलं हिरणेणं बडिस्था सुषण्णणं ब० पुत्तेहिं ० प प रज्जेणं घ. स्ट्रेण प० बलेण व. वाहणेण० कोसेण १० परेण प. अणयपण २० विपुलधण इत्यादि ८५ सूत्रमनुसन्धेयम् ॥ ८तर ण इत्यादि यावत् अम्हे हिरणेणं बड़ामो जाच अतीव २ पीतीसक्कारसमुदपण बडामो, अनमतसामंतगयाणो वसमागता. तं जताण अम्प स हारगे गम्भवासवसहीतो अभिनिखंते भविस्सति तताण अम्हेतस्स दारगम्स यावत् परमाणो सि ॥८६॥ समणे भगवं महावीरे सम्निमम्मे मातुमणकपणट्राप जिच्चले हिफदे गिरेवणे अल्लीपल्लीणगत्ते यावि चिट्रिस्था ।। ८७॥ तते णं सा तिसला खतिवाणी ते गर्भ निश्चलं निष्फंदं निरयणे अल्लीणपल्लीणगत वा वि जाणिता पर्व बहरे मे से गम्भेले For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy