________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मायरो वा वासुदेवंसि गम्भं वक्कममाणंसि एएसि चोदसण्हं महासुमिणाणं अण्णतरे सत्त महासुमिणे पासित्ता णं पडिबुझंति ॥ ७२॥ बलदेवमायरो वा बलदेवंसि गम्भं वेकममाणंसि एएसि चोदसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झंति ॥७३॥ मंडलियमायरो वा मंडलियंसि गम्भं वैकते समाणे एएसि चोहसण्हं महासुमिणाणं अन्नयरं एगं महासुमिणं पासित्ता णं पडिबुझंति॥७४॥ इमे य ण देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव मंगल्लकारगाणं देवाणुपिया! तिसलाए खत्तियाणीए सुमिणा ट्ठिा, तं जहा-अत्थलाभो देवाणुप्पिया! भोगलाभो देवाणुप्पिया! पुत्तलाभो देवाणुप्पिया! सुक्खलाभो देवाणुप्पिया! रज्जलाभो देवाणुप्पिया!, एवं खलु देवाणुपिया! तिसला खत्तियाणीया नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य राइंदियाणं विकताणं तुम्हं कुलकेउं कुलदीव कुलपव्वयं कुलवडिसयं कुलतिलकं कुलकित्तिकर कुलनंदिकरं कुलजसकरं कुलाधार कुलपायवं कुलविविद्धिकरं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुन्नसुजायसब्गसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिइ ॥७५॥ से वि य णं दारए उम्मुक्कवालभावे विण्णायपरिणयमेत्ते जोवणगमणुप्पत्ते सूरे वीरे विकंते विच्छिण्णविपुलबलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ जिणे वा तिलोकनायए धम्मवरचक्कवट्टी, तं ओराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिवा जाव आरोग्गतुद्विदीहाउकल्लाणमंगलकारगा णं देवाणुप्पिया ! ति
वक्रते पपक ॥ २ वकममाणसि परति घ-छ॥ ३ ण सामी! ति च ॥ ४ जाव आ. रोग्गदिदीहारमंग०॥५तुम्भ ग॥६कुलतंतुसंताणविषसूणकरच-3॥
For Private And Personal Use Only