________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाढगा सिद्धत्थेणे रंना वंदियपूइयसकारियसम्माणिया समाणा पत्तेयं २ पुल्वण्णत्थेसु भद्दासणेसु निसीयति ॥६॥ तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणियंतरियं ठावेइ, ठावित्ता पुष्फफलपडिपुनहत्थे पैरेणं विणएणं ते सुमिणलक्खणपाढए एवं क्यासि-एवं खलु देवाणुप्पिया! अज्ज तिसला खत्तियाणी तंसि तारिसँगंसि जाव सुत्तजागरा ओहीरमाणी ओही २ इमेयारूवे ओराले जाव चोइस महासुमिणे पासित्ता णं पडिबुद्धा। तं जहा। गय उसभ० गाहा। तं एतेसिं चोदसण्हं महासुमिणाणं देवाणुप्पिया! ओरालाणं जाव के मण्णे कल्लाणे फलवित्तिसिसेसे भविस्सह ॥ ६९॥ तए णं ते सुमिणलक्खणपाढगा सिद्वत्थस्स खत्तियस्स अंतिए एयमटुं सोचा निसम्म हट्ट जाव हियया ते सुविणे ओगिण्हंति, ओगि २ त्ता ईहं अणुपविसंति, ईहं २ ता अन्नमन्नेणं सद्धि सैलाविति, संलावित्ता तेर्सि सुमिणाणं लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अहिगयट्ठा सिद्धत्थस्स रन्नो पुरओ सुमिणसंस्थाई उच्चारेमाणा उच्चारेमाणा सिद्धत्थं खत्तियं एवं क्यासी ॥७०॥ एवं खलु देवाणुप्पिया! अम्हं सुमिणसत्ये बायालीसं सुविणा तोसं महासुमिणा बाहत्तर सव्वसुमिणा दिट्ठा, तत्थ ण देवाणुप्पिया! अरहंतमातरो वा चकवट्टिमायरो वो अरहंतसि वा चंकहरंसि वा (॥० ४००॥) गम्भं वकममाणंसि एतेसिं तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ता णं पडिबुझंति, तं जहा-गय० गाहा ॥७१॥ वासुदेव
१०येण म्पत्तिएणं बंदिय० छ ॥ २ रण्णा इवाहिं कतादि मणुण्णादि मणामादि याहिं उपसंगहिता समाणाच॥ ३ परमेणं ॥४०सगसिसयणिज्जसि जाप स-च । सगसि वासघरसि तं वेव सावं नाव छ॥ ५ संचालेति, संचालेता तेसि भा॥६लत्थ उच्वाच॥ ७ सत्यसि माया छ-ज ॥ ८०लीस सामन्त्रमुषिणा क॥ ९ पण्णसा च ॥ १०ण तिस्थगरमातरो छ॥ ११था सिस्थगरंसि वा ॥ १२ चकट्रिसि पाच-४॥
For Private And Personal Use Only