SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तए णं सा तिसला खत्तियाणी तप्पढमयाए तओयवउद्दतमूसियगलियविपुलजलहरहारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडरतरं समागयमहुयरसुगंधदाणवासियकवोलमूलं देवरायकुंजरं वरप्पमाणं पेच्छद सजलघणविपुलजलहरगजियगंभीरचारुघोसं इभं सुभं सव्वलक्खणकयंबियं वरोरु १ ॥३४॥ तओ पुणो धवलकमलपतपयराइरेगरूवपभं पहासमुदओवहारहिं सव्वओ चेव दीवयंतं अइसिरिभरपिलणाक्सिप्पंतकंतसोहंतचारुककुहं तणुसुइसुकुमाललोमनिद्धच्छवि थिरसुबद्धमंसलोवचियलटसुविभत्तसुंदरंग पेच्छइ घणवट्टल?उकिट्ठविसिद्वतुष्पग्गतिक्ससिंग दंतं सिवं समाजसोभंतसुद्धदंतं वसभं अमियगुणमंगलमुहं २ ॥३५॥ तओ पुणो हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडेरगोरं (ग्रं० २००) रमणिजपेच्छणिज पिरलट्टपैउट्टे वट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं परिकम्मियजयकमलकोमलमाइयसोभंतलट्ठउर्दु रत्तोपलपत्चमउयसुकुमालतालुनिल्लालियग्गजीहं मूसागयपवरकणगतावियआवत्तायंतवट्टविमलतडिसरिसनयणं विसालपीवरवरोरु पडिपुनविमलखंधं मिउविसयसुहमलक्षणपसत्यविच्छिनकेसराडोवसोहियं ऊसियसुनिम्मियसुजायअष्फोडियनंगलं सोम्मं सोम्माकार लीलायंतं नहयलाओ ओवयमाणं नियमवय मम उसमा गाहा। च णं महं पैरं धबल सेंय संघाउमालविमलदहियणगोखीरफेणरयणिकरपयासं थिरलट्ठपउटुपीवरसुसिलिटुविसिटुतिक्खदाढाषिडंबियमुह रतुप्पलपतपडमनिलालियग्गजीह पट्टपटि पुनपसस्थानमाहुगुलियपिंगलक्खं पठिपुतविउलसुजायसंधं निम्मलवरदेसरधरं सासियमुणिमिमयसुजायाप्फोरिषनंगृलं सोम सोमाकारं लोलायंसं जंभायंतं गयणत. लाओ ओपयमाण सिंह अभिमुर मुहे पवितमाणं पासिता पडिबुद्धा १॥ परच महं पंडरं पलं सेर्य संबसविणकप्तनिकास वट्टपरिपुग्नकम्म पसस्थनियमहुगुलियपिंगलपत्र अम्भुगमयमलियाघवलदत कंचणकोसीपषिदंतं आणामियावरुपिलसविल्लियग्गसोंड अमोणए. माणगुलपुराई सेयं चरवंत स्थिरपणं सुमिण पासित्ता ण पडिबुवा २॥ १०मूल तिसलादेवी देख क-व। २०पररंग रम च-छ॥ ३०पतो; ख-य। For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy