________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहरिजिस्सामि ति जाणइ, साहरिबमाणे नो जाणइ, साहरिए मिति जाणइ ॥३१॥ जंरयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीर जालघरसगोताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगोताए कुच्छिसि गम्भत्ताए साहरिए त रयणि च ण सा देवाणंदा माहणी सयणिजसि सुत्तजागराओहीरमाणी २ इमे एयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोदस महासुमिणे तिसलाए खत्तियाणीए हडे त्ति पासित्ता ण पडिबुद्धा । तं जहा। गय उसह गाहा ॥३२॥ रयणि च समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोचाए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसमोत्ताए कुच्छिसि गम्भत्ताए साहरिए ते रयणि च णं सा तिसला खत्तियाणी तंसि तारिसंगसि पासवरसि अभितरओ सचिसकम्मे बाहिरओ दूमियघट्टमटे विचित्तउल्लोयतले मणिरयणपणासियंघयारे बहुसमसुविभत्तभूमिभागे पंचवण्णसरससुरहिमुकपुष्फपुंजोवयारकलिए कालागरुपवरकुंदुरुकतुरुकडज्झतधूवमघमतगंधुषुयाभिरामे सुगंधवरगंधगंधिए गंधवट्टिभूए तंसि तारिसगंसि सपणिजसि सालिंगणवदिए उभो बिब्बोयणे उभओ उन्नये मज्झे गपगंभीरे गंगापुलिगकालुउद्दालसालिसऐ तोयविषखोमियदुगुलपट्टपरिच्छन्ने सुविरइयरयत्ताने रतंसुयसंवुए सुरम्मे आयीणगत्यपूरमवधीवतूफासे सुगंधवरकुसुमचुण्णसयणोक्यारकलिए पुज्वरतावरत्तकालसमयसि सुत्तजागरा ओहीरमाणी २ इमेयारूवे ओराले चोहस महासुमिमे पासित्ता गं पडिबुद्धा ॥ ३३॥ तं जहा। गैप क्सह सीह अभिसेव दाम ससि दिणयरं झयं कुंभ। पउमसर सागर विमाण-भवण रयगुजय सिहि च॥१॥
१०डोयविलियतले अर्वाचीनादर्शेषु । २ ० ओय ग-छ॥ ३ मतुल्ल अर्वाचीनादर्शेषु ।।
भादर्श स्वप्नाधिकारः सर्वथैव नास्ति 1ग-3 प्रत्योः स्वप्राधिकार : संक्षेपेण रूपान्तरेकर परीके । तचाहि
For Private And Personal Use Only