________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 मरहट्टादीणं / ' तुसादगं' वीहि उदगं 1 जवधोवणं जवोदगं // सूत्रम् 248--' आयामगं' अबस्सावणं / सोचीरगं' अविलं / / मुत्रम् २४९-.-'सुधियड' उसिणोदगं // सूत्रम् 250 .---भत्तपत्रकायायय-स ससिःथे आहारदोसा, अपरिपूते कदादि, अपरिमिते अजीरगादिदोसा। सूत्रम् २५१-'संवादत्तिो ' परिमितदत्तिो / लोणं थोवं दिज्जति, जति तत्तिलगं भत्तपाणस्स गेहति सा वि दत्ती चैत्र / पंच त्ति णिम्म, चतुरो तिष्णि दो एगा वा / छ सत्त या मा एवं संछोभो-कताइ नेण पंच भोयणस लद्वातो तिग्णि पागास्स ताहे ताओ पाणगन्नियातो भोयणे संछुमति तण्ग कम्पति, भोयच्चियाती वा पाणए संछुम्भति तं पि ण कापति // सूत्रम् २५२--वासावाससि वासालासे पजोसविते णो कप्पति उवस्सयातो जाव सत्तघरतरं सैण्णवत्तयितुं भात्मानम् , अन्यत्र चरितुं चारए / 'सह उवस्सयातो' ति सह सेम्जातरघरेणं सत्त एयाणि / अज्यो भणति-सेज्जातरघराओ परंपरेण अण्णागि सत्त॥ सूत्रम् २५३--वासावासं० ज किंचि 'कणग फुसितं ' उस्सा महिया वासं या पति उदगविराहण त्ति काउं॥ भूत्रम् 254 --' अगिहं ' अब्भावगासो, तत्थ अगसमुहिगुस्स बिंदू पडेज ! पण तेण उबओनो को पुत्र ! उच्यते-छाउमथिओ उवभोगो तहा वा अण्णहा वा होजा / 'पोसवेत्तए' आहारेत्तए / 'स्यात्' कश्चित् आगासे भुजेज वासं च होञ तत्थ देसं भोच्चा माहारस्स देसं 'आदाय' गृही या ते देसं पाणिणा विधेत्ता उरेण वा 'गिलिजेज' ओहाडेज कखंसि या आदचात् / आदाय वा ततः किं कुर्यात् ! ' अघालण्णाणि' संजयटाए छण्णाणि / ब्रह्वो विदयो दगं | बिन्दुमा उदगरया ! तटेगदेसो दगफुलिता // सूत्रम् २५६---वग्धारियठिकातो जो वासकरप गालेति अच्छिण्याते व धागते / कप्पति से 'संतरुत्तरस्स' अंतरं-रयहरणं पडिग्गहो था, उत्तरं-पाउरणकप्पो, सह अंतरेण उत्तरम्स || मुत्रम् २५७----वासा० सुतं, 'निगिझिय निगिग्झिय' ठाइउंटाइडं वरिसति / कम्पत्ति से ' अहे उवरसयं वा' अप्पणय उवस्मयं अण्णेसि वा संभोइयाणं इयोसिं था। तेसऽसति अहे विथडगिहे / तत्थ वेलं णाहिति ठिओ या वरिसति वा असंकणिजे य रुक्खमूलं णिगल करीरादि / नाथ से बियइगिहे रुक्खमूले वा ठियस्स आगमनात् पूर्व कालं पुल्याउत्ते तिषिण आलावगा / पुन्वाउत्ताऽऽरुभियं, केसिंचि समीहितं तु जं तस्य / एते ग होति दोणि वि, पुन्वपवत्तं तुजं तत्थ // 1 // पुन्माउत्तं केइ भणति--जं भारुभितं चुल्लीए / केइ भगति--जे समीहितं, 'समीहितं णाम' जं सत्य 'ढोतितेल्लगं पागदाए / एते दोणि वि अणामा। इमो आतेसो तेसिं निहत्थाणं 'पुटवषवत' जत्तिर्य उक्ख डिजंतयं एतं पुयाउत्तयं / / कहं पुण ते दो वि अगाएसा ! अत उच्यते-- पानकपत्का इत्यर्थः॥ 2 भोजनसत्का इत्यर्थः।। 3 सपिणवत्ता प्रत्यन्तरेसु / सहपयितुमित्यर्थः / / कित सम्जीकृतमित्यर्थः / / For Private And Personal Use Only