________________
श्रीः । श्रीधर्मदाससूरिविरचितं विदग्धमुखमण्डनकाव्यम् ।
सटीकम् ।
प्रथमः परिच्छेदः। सिद्धौषधानि भवदुःखमहागदानां
पुण्यात्मनां परमकर्णरसायनानि । प्रक्षालनैकसलिलानि मनोमलानां
शौद्धोदनेः प्रवचनानि चिरं जयन्ति ॥ १॥ जयन्ति सन्तः सुकृतैकभाजनं परार्थसंपादनसगतस्थिताः । करस्थनीरोपमविश्वदर्शना जयन्ति वैदग्ध्यभुवः कवेगिरः॥२॥ आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा
सातत्यं बत मुद्रितेव जतुना नीतेव मूच्छी विषैः । बद्धेवातनुरज्जुमिः परगुणान्वक्तुं न शक्ता सती
जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥ ३ ॥ इहानेके सत्यं सततमुपकारिण्युपकृति
कृतज्ञाः कुर्वन्तो जगति निवसन्त्येव सुधियः । कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थ येषां भवति परकृत्यव्यसनिता ॥ ४ ॥ एषोऽखलिः सममसज्जनसजनौ तौ ___ वन्दे नितान्तकुटिलप्रगुणस्वभावौ । एक मियाभिनवसंहितवैरिभावं __ प्रीत्या परं परमनिर्वृतिपात्रभूतम् ॥५॥ किं मेऽथवा हतखलप्रणताविह स्या
त्स स्वीकरोति सुजनो यदि मां गुणज्ञः । चन्द्रेण चारुचरितेन विकासितं य
त्संकोचितं भवति किं कुमुदं तमोभिः ॥६॥ प्रीत्यै सतां तदनुभावगतावसादः
संत्यज्य गूढरचनां प्रतिभानुरूपम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com