________________
२०
विभक्ति संवाद
23
काल में वर्तमान नक्षत्रवाची शब्द से भी आधार में
तृतीया विभक्ति विकल्प से हो जाती है ।
૧૪
अस्मृति में वर्तमान सम् उपसर्गपूर्वक जानाति धातु के कर्म में भी विकल्प से तृतीया विभक्ति होती है ।
जिस अक्षि तथा पाद आदि अर्थों के काणत्व, खंजत्व आदि प्रकारों से, विशेषों से, देवदत्त आदि की आख्या बने, उसमें भी तृतीया विभक्ति होती है ।
दीनबन्धो ! आपके समक्ष कुछ भी असत्य कहना पाप है । अतः मैंने सत्यरूप से अपनी जो भी विशेषताएँ थीं, आपकी सेवा में प्रगट कर दी हैं । मेरा क्षेत्र बहुत विशाल है । संसार में जितनी भी क्रियाएँ हैं, सब में मेरा उपयोग होता है । अतः सर्व प्रथम मेरे ही सम्बन्ध में वर्णन करने को कृपा करें ।
२३ काले भाद्वाधारे १।३।१३१ ।
काले वर्तमानान्नक्षत्रवाचिनः शब्दादाधारे टाभ्यांभिसो वा भवन्ति । पुष्येण पायसमश्नीयात् पुष्ये पायसमश्नीयात् ।
,
२४ समो ज्ञोऽस्मृतौ चाप्ये ॥ १ । ३ । १३३ ॥
संपूर्वस्य जानातेरस्मृतौ वर्तमानस्य यदाप्यं प्राप्यं कर्म तत्राभ्याम् भिसो वा भवन्ति । मात्रा संजानीते, मातरं संजानीते । अस्मृताविति किम् ? मातरं संजानाति, मातुः संजानाति । स्मरतीत्यर्थः ।
२५ यद्भेदैस्तद्वदाख्या ॥ १ । ३ । १३० ॥
यस्य भेदिनः प्रकारवतोऽर्थस्य मेदैः प्रकारैः विशिष्टैः तद्वतः तत्प्रकारवदर्थकस्य आख्या भवति । ततः टा भ्याम् भिसो भवन्ति । अक्ष्णा काणः । पादेन खजः । प्रकृत्या दर्शनीयः । जात्या ब्राह्मणः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com