________________
द्वितीया विभक्ति (कर्म) सिद्ध नहीं होता। हर्ष है कि काल और मार्ग" की व्याप्ति में-निरन्तरता में भी मेरा ही प्रयोग किया जाता है ।
भगवन् ! प्रथमा विभक्ति ने जो अपने कर्तृत्व का गुण गान किया है, वह भी व्यर्थ है। मेरे समक्ष कर्ता की भी कोई प्रतिष्ठा नहीं । मैं तो. कर्ता को भी कम में बदल डालती हूँ। बात यह है कि अकर्मक धातुओं का, गमनार्थक, ज्ञानार्थक और भोजनार्थक धातुओं का, शब्दकर्मक धातुओं का, दृश् धातु का कर्ता प्रेरणा में आकर कर्म बन जाता है ।
१५ कालाध्वनोाप्तौ ॥ १॥३॥१२६ ॥
काले अध्वनि चाप्रधाने वर्तमानाद् व्याप्तौ अमौट्शसो भवन्ति । मासं गुडापूपाः। मासमधीते। क्रोशं कुटिला नदी। व्याप्ताविति . किम् ? मासेऽधीते । मासस्याधीते । कोशेऽधीते । क्रोशस्याधीते।
. १६ नित्याकर्मकगमिज्ञाद्यर्थशब्दकर्मदृशोऽखादादिक्रन्दशब्दायह्वः ॥ १।३।११८॥
नित्यमकर्मकेभ्यः गमेर्जानातेरदेश्वार्थों येषां तेभ्यः शब्दकर्मभ्यः शब्दनक्रियेभ्यः शब्दार्थेभ्यः दृशित्येतस्माच धातोर्यो णिस्तस्य कर्म नित्यं कर्म भवति खादादि क्रन्द शब्दायह्व इत्येतान् वर्जयित्वा । भासयति देवदत्तम् । शाययति देवदत्तम् । गमयति माणवकं प्रामम् । यापयति माणवकं प्रामम् । ज्ञापयति माणवकं धर्मम् । बोधयति माणवकं धर्मम्। भोजयति माणवकमोदनम् । आशयति माणवकमोदनम्। शब्दनक्रियेभ्यःविलापयति देवदत्तं पुत्रम् । आभाषपति देवदत्तं गुरुम् । शब्दार्येभ्यःश्रावयति देवदत्तं शास्त्रम् । उपलम्भयति देवदत्तं विद्याम् । दृश्-दर्शयति रूपतर्क कार्षापणम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com