________________
४९
तिथ्यर्कः माघकृष्णचतुर्थी व्रतारम्भं कृत्वा प्रतिमासं कार्यमित्यर्थः । इयं चन्द्रोदयव्यापिनी ग्राह्या,
"पूजा विधूदये कार्या सिन्दूरेण प्रपूजयेत् ।" इति तत्रैवोक्तः। माघः पूर्वोक्तरीत्या चान्द्रो बाध्यः । माघशुक्लचतुर्थी तिलचतुर्थी । तदुक्तं काशीखण्डे
'माघशुक्लचतुर्थ्यान्तु नक्तव्रतपरायणः । ये त्वां धुण्डेऽर्चयिष्यन्ति तेऽाः स्युरसुरद्रुहाम् । विधाय वार्षिकी यात्रां चतुर्थी प्राप्य तापसीम् ॥
शुक्लान तिलान् गुडैद्ध्वा प्राश्नीयालड्डु कान् व्रती ।" इयं प्रदोषव्यापिनी ग्राह्या, नक्तग्रहणात् । तापसीं माघीम् । इयमेव कुन्दचतुर्थीत्युक्तं देवीपुराणे
"माघमासे तु सम्पाप्ते चतुर्थीकुन्दसंज्ञिता।
सा तूपोष्या सुरश्रेष्ठ ! ततो राज्यं भविष्यति ॥” इति । अथ फाल्गुनादिचतुर्यु मासेषु चतुर्थीव्रतमुक्तं वाराहपुराणे
"अथ विघ्नव्रतं राजन् ! कथयामि शृणुष्व तत् । चतुर्थी फाल्गुने मासि गृहीतव्यं व्रतं त्विदम् ।। नक्ताहारेण राजेन्द्र ! तिलान्न पारण स्मृतम् । तदैवानौ च होतव्यं तद्देयं ब्राह्मणेषु च । चातुर्मास्यव्रतं चैव कृत्वैवं पञ्चमे तथा । सौवर्ण गजवक्रं तु कृत्वा विप्राय दापयेत् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com