________________
विषयाः ज्येष्ठशुक्लद्वितीयाया: सोपपदात्वम् तत्राध्ययनवर्जनम् आषाढशुक्लद्वितीयायां रामयात्रोत्सवः श्रावणकृष्णद्वितीयायां बृहत्तपाव्रतम् अशून्याख्यव्रतम् यमद्वितीयानिर्णयः, तत्र कृत्यञ्च चैत्रकृष्णद्वितीयायामनङ्गोत्सव: अनङ्गोत्सवनिर्णयः योगिनीनिर्णय: ... तृतीयानिर्णयः चैत्रशुक्लतृतीयायां दोलोत्सवः ... चैत्रशुक्लतृतीयायां गौरीपूजनकालनिर्णय: चैत्रशुक्लतृतीयायां सौभाग्यवतम् ... मत्स्यजयन्तीतृतीया अक्षयतृतीयानिर्णयः, तत्कृत्यञ्च परशुरामजयन्ती तत्कालनिर्णयश्च ज्येष्ठशुक्लतृतीयायां रम्भाव्रतम् भाद्रकृष्णतृतीयायां विशालाक्ष्यर्चनविधि: कज्जलीनिर्णयः भाद्रशुक्लतृतीयायां हरितालिकाव्रतम् आश्विनशुक्लतृतीयायां ललिताविधि: चतुर्थीनिर्णय: .... चैत्रशुक्लचतुर्थ्या' गणेशार्चनम् ... ज्येष्ठशुक्लचतुर्थ्या पार्वतीपूजनम्
: :: :: :: :: :: :: :: :: :: :: : : :
पृ० पं० ३१-२० ३२--३ ३२--६ ३२-१२ ३२-१६ ३३-----१ ३४--८ ३४-१३ ३४-१६ ३४-१७ ३५---६ ३५--१४ ३६--५
३६-१० ३८--१ ३८-१८ ३६--५ ३६--६
३६-१४
४०--६
४०-१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com