________________
विषयाः वेदिकानिर्मितिः कलशद्रव्यकीर्तनम् देवीप्रतिमाद्रव्यकथनम् , तदाकारनिर्णयश्च नवरात्रे वेदिकापरिमाणम्, पूजकनियमाश्च देवीपूजाप्रयोगः कुमारीपूजनम् कुमारिकावयोनिरूपणम् पूजनानहकन्यका: कन्याभावे प्रतिनिधिः चण्डीपाठजपविधिः सूतके देवीपूजनम् मलमासे देवीपूजननिषेधः देवीपूजायां चतुर्णा वर्णानामधिकार: नवरात्रे अश्वपूजा तद्विधानक्रमश्च ... नवरात्रे प्रायुधपूजामन्त्रा: कार्तिकप्रतिपन्निर्णय: कार्तिकशुक्लप्रतिपदि तैलाभ्यङ्गः कार्तिकशुक्लप्रतिपदि द्यूतक्रीडा ... कार्तिकशुक्लप्रतिपदि गोवर्धनादिपूजनम्
चैत्रकृष्णप्रतिपत्कृत्यम् विभूतिवन्दनमन्त्रः चूतकुसुमप्राशनमन्त्रः द्वितीयानिर्णयः चैत्रशुक्लद्वितीयायामुमापूजाग्निपूजा च
:: :: :: :: :: :: :: :: :: :: :: ::
पृ० पं० १४-१० १४-१२ १४-१६ १५---१ १५---४ १७---३ १७-१६ १८---३ १८--८ १८-१६ १८-१६ १६-११ २०-६ २०-१४ २२-६ २७-१३
.. २८--७
२६-८ २६-१८ ३१--७ ३१-१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com