________________
वीतरागो. वीत दोसो
वड्ढो थेरो
वीत मोहो अथ
पत्थयसि पवस्स देवा 'ति ॥ ३२६-३२९॥
गिरिमानन्दो थेरो
यं पत्थयानो धम्मेसु उपज्झायो अनुग्गहि
अमतं अभिकखन्तं कतं कत्तब्बकं मया ॥ ३३० ॥ अनुप्पत्तो सच्छिकतो सयं धम्मो अनीतिहो; विसुद्धञ्ञाणो निक्कङखो व्याकरोमि तवन्तिके ।।३३१।। पुब्बेनिवासं जानामि दिब्बचक्खु विसोधितं,
सदत्थो मे अनुप्पत्तो कतं बुद्धस्स सासनं ।।३३२।। अप्पमत्तस्स में मिक्वा सुसुता तव सासने,
सब्बे मे आसवा खीणा नत्थि दानि पुनब्भवो ॥३३३॥
अनुसासि मं अरियवता अनुकम्पी अनुग्गहि;
अमोघो तुय्हं ओवादो, अन्ते वासि 'म्हि सिक्खितो 'ति ॥ ३३४॥
म
साधु हि किर मे माता पतोदं उपदंसयि यस्साहं वचनं सुत्वा अनुसिट्ठी जनेत्तिया आरद्धविरियो पहितत्तो पत्तो सम्बोधिमुत्तमं ॥ ३३५ ॥ अरहा दक्खिणेय्यो 'म्हि तेविज्जो अमतद्दसो जित्वा नमुचिनो सेनं विहरामि अनासवो ॥३३६॥ अज्झत्तञ्च वहिद्धा च ये मे विज्जिसु आसवा सब्बे असेसा उच्छिन्ना न च उप्पज्जरे पुन ।।३३७॥ विसारदा खो भगिनी एतं अत्थं अभासयिः अपि हा नून मयि पि वनथो ते न विज्जति ॥ ३३८ ॥ परियन्तकतं दुक्खं, अन्तिमो यं समुस्सयो जातिमरणसंसारो नत्थि दानि पुनव्भवो 'ति ॥ ३३९॥
वड्ढो थेरो
अत्थाय वत मे बुद्धो नदिं नेरञ्जनं अगा, यस्साहं धम्मं सुत्वान मिच्छादिट्ठि विवज्जयि ॥ ३४० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ५१
www.umaragyanbhandar.com