________________
५२ ]
थेर-गाथा यजि उच्चावचे य , अग्गिहुत्तं जुहिं अहं एसा सुद्धीति मचान्तो अन्धभूतो पुथुज्जनो ।।३४१।। दिट्ठि गहणपक्खनो परामामेन मोहितो अमुद्धि मजिसं सुद्धि अन्धभूतो अविद्दसु ॥३४२॥ मिच्छादिट्टि पहीना मे, भवा सब्बे विदालिता जुहामि दक्खिणेय्यग्गिं नमस्सामि तथागतं ।।३४३।। मोहा सब्बे पहीना मे भवतण्हा पदालिता विक्खीणो जातिसंसारो नत्थि दाणि पुनब्भवो 'ति ॥३४४।।
नदिकस्सपो थेरो पातो मज्झन्तिकं सायं तिक्खत्तुं दिवसस्सहं ओतरि उदकं सोतं गयाय गयफग्गुया ॥३४५।। यं मया पकतं पापं पुब्बे अज्ञासु जातिसु तन्दानीध पवाहेमि एवंदिट्टि पुरे अहं ॥३४६॥ सुत्वा सुभासितं वाचं धम्मत्थसहितं पदं तथं यथावकं अत्थं योनिसो पच्चवेक्खिसं ॥३४७॥ निन्हातसब्बपापो 'म्हि निम्मलो पयतो सुचि सुद्धो सुद्धस्स दायादो पुत्तो बुद्धस्स ओरसो ॥३४८॥ ओगय्हट्टङगिकं सोतं सब्बपापं पवाहयिं, तिस्सो विज्जा अज्झगमि, कतं बुद्धस्स सासननि ।।३४९।।
गयाकस्सपो थेरो वातरोगाभिनीतो त्वं विहरं कानने वने पविद्धगोचरे लूखे कथं भिक्खु करिस्ससि ॥३५०॥ पीतिसुखेन विपुलेन फरमानो समुस्सयं लूखम्पि अभिसम्भोन्तो विहरिस्सामि कानने ॥३५॥ भावेन्तो सतिपट्ठाने इन्दियानि बलानि च बोज्झङ्गानि च भावेन्तो विहरिस्सामि कानने ॥३५२॥ आरद्धविरिये पहितत्ते निच्चं दळहपरक्कमे समग्गे सहिते दिस्वा विहरिस्सामि कानने ॥३५३॥ अनुस्सरन्तो सम्बुद्धं अग्गदन्तं समाहितं अतन्दितो रत्तिदिवं विहरिस्सामि कानने "ति ॥३५४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com