________________
५०
पञ्चनिपातो
भिक्खु सीवथिकं गत्वा अद्दमं इत्थमुज्झितं अपविद्धं सुसानस्मि खज्जन्तिं किमिही फुटं ।। ३१५ ।। यं हि एके जिगुच्छन्ति मतं दिस्वान पापकं, कामरागो पातुरहू अन्धो व सवती अहं ॥ ३१६ ॥ ओरं ओदनपाकम्हा तम्हा ठाना अपक्कमिं; सतिमा सम्पजानो 'हं एकमन्तं उपाविसि ॥ ३१७ ॥ ततो मे ....(३१८,३१९ - २६९,२७०) ।।३१८-३१९।।
राजदत्तो थेरो
अयोगे युञ्जमत्तानं पुरिसो किच्चमिच्छतो
चरं चे नाधिगच्छेय्य, तं मे दुब्भगलक्खणं ॥ ३२०॥
अब्बूळहं अगतं विजितं एकञ्चे ओस्सजेय्य कली व सिया; सब्बानि पि चे ओस्सज्जेय्य अन्धो व सिया
यहि कयिरा . (= २२६ ) ॥३२२॥
...
यथापि रुचिरं पुप्फं वण्णवन्तं अगन्धकं,
एवं सुभासिता वाचा अपूला होति अकुब्बतो ॥३२३॥
यथापि रुचिरं पुप्फं वण्णवन्तं सगन्धकं
एवं सुभासिता वाचा स- फला होति सकुब्बतो 'ति ॥ ३२४ ॥
सुभूतो थेरो
वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता तस्सं विहरामि वूपसन्तो, अथ चे पत्थयसि पवस्स देव ।। ३२५ ॥ वसति देवो यथा सुगीतं छन्ना मे कुटिका सुखा निवाता, तस्सं विहरामि सन्तचित्तो-प- - तस्सं विहरामि
-
समविसमस्स अदस्सनतो ।। ३२१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com