________________
मुदितोथेरो
विष्फोटितो गण्डमूलो, तण्हाजालो समूहतो; सो खीणसंसारो न चत्थि किञ्चनं चन्दो यथा दोसिना पुण्णमासिया 'ति ॥३०६॥
धम्मिको थेरो
यदा बलाका सुचिपण्डरच्छदा काळस्स मेघस्स भयेन तज्जिता पलेहिति आलयमालयेसिनी, तदा नदी अजकरणी रमेति मं ॥३०७॥ यदा वलाका सुविसुद्धपण्डरा काळस्स मेघस्स भयेन तज्जिता परियेसतिलेन मलेन, दस्सिनी, तदा नदी अजकरणी रमेति मं ॥ ३०८ ॥ कन्नु तत्थ न रमेन्ति जम्बुयो उभतो तहि,
सोभेन्ति आपगा कूलं महालेनस्स पच्छतो ॥३०९॥ तामतमदसं घसुप्पहीना भेका मन्दवती पनादयन्ति, नाज्ज गिरि नदीहि विप्पवाससमयो,
खेमा अजकरणी सिवा सुरम्मा 'ति ॥ ३१०॥
सप्पको थेरो
पब्बजि जीविकत्थो 'हं, लद्धान उपसम्पदं ततो सद्धं पटिलभि, दळहविरियो परक्कमिं ।।३११। कामं भिज्जतु 'यं कायो मंसपेसी विसीयरुं, उभोजन्नुकसंधीहि जङघायो पपतन्तु मे ॥ ३१२ ॥ नासिस्सं न पविस्साभि विहारा च न निक्खमे न पि पस्सं निपातेस्सं तण्हासल्ले अनूहते ॥ ३१३॥ तस्स मेवं (=२२४) ॥३१४॥ मुदितोथेरो
उद्दानं
नागसमालो भगु च सभियो नन्दको पिच जम्बुको सेनको थेरो सम्भूतो राहुलो पिच भवति चन्दनो थेरो दसेते बुद्ध सावका । धम्मिको सप्पको थेरो मुदितो चापि ते तयो गाथायो द्वे च पञ्ञास थेरा सब्बे पि तेरसा 'ति । चतुक्कनिपातो निट्ठितो
[ ४६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com