________________
४८ ]
थेर-गाथा तस्सत्था परिहायन्ति कालपक्खे व चन्दिमा, आयसक्यञ्च पप्पोति मित्ते हि च विरुज्झतीति ॥२९२॥ यो दन्धकाले दन्धेति तरणीये च तारये, योनिसो संविधानेन सुखं पप्पोति पण्डितो ॥२९३।। तस्सत्था परिपूरन्ति सुक्कपक्खे व चन्दिमा, यसो कितिञ्च पप्पोति, मित्तेहि न विरुज्झतीति ॥२९४॥
सम्भूतो थेरो उभयेनेव सम्पन्नो राहुलभद्दो 'ति मं विदु, यञ्चम्हि पुत्तो बुद्धस्स, यञ्च धम्मेसु चक्खुमा ।।२९५।। यञ्च मे आसवा खीणा, यञ्च नत्थि पुनब्भवो। अरहा दक्खिणेय्यो 'म्हि तेविज्जो अमतद्दसो ॥२९६॥ कामन्धा जालसञ्छन्ना तण्हाछदनच्छादिता पमत्तबन्धुना बद्धा मच्छा व कुमिना मुखे ॥२९७॥ तं काममहमुज्झित्वा छेत्वा मारस्स बन्धनं समूलं तहमब्बूयह सीतिभूतो 'स्मि निभुतो 'ति ॥२९८॥
राहुलो थेरो जातरूपेन पच्छन्ना दासी गणपुरक्खता अङकेन पुत्तमादाय भरिया में उपागमि ॥२९९।। तञ्च दिस्वान आयन्ति सकपुत्तस्स मातरं, अलङकतं सवुसनं मच्चुपासं व ओड्डितं ॥३०॥ ततो मे-... (३०१,३०२=२६९,२७०) ॥३०१-३०२।।
चन्दनो थेरो धम्मो हवे रक्खति धम्मचारि, धम्मो सुचिण्णो सुखमावहाति एसा निसंसो धम्मे सुचिण्णे, न दुग्गति गच्छति धम्मचारी ॥३०३॥ न हि धम्मो अधम्मो च उभो समविपाकिनो; अधम्मो निरयं नेति, धम्मो पापेति सुग्गति ॥३०४॥ तस्मा हि धम्मेसु करेय्य छन्दं इति मोदमानो सुगतेन तादिना; धम्मे ठिता सुगतवरस्स सावका निय्यन्ति धीरा सरणवरग्गगामिनो॥३०५॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com