________________
सेनको थेरो
समियो थेरो
धिरत्थु पूरे दुग्गन्धे मारपक्खे अवस्सुते ;
नव सोतानि ते कार्य यानि सन्दन्ति सब्बदा ॥ २७९ ॥ मा पुराणममञ्जित्थो मासादेसि तथागते;
सग्गे पिते न रज्जन्ति किमङ्ग पन भानुसे ||२८० ॥ ये च खो बाला दुम्मेधा दुम्मन्ती मोहपारुता तादिसा तत्थ रज्जन्ति मारखित्तस्मि बन्धने ॥२८१॥ येसं रागो च दोसो च अविज्जा च विराजिता तादी तत्थ न रज्जन्ति छिन्नसुत्ता अबन्धना 'ति ॥ २८२ ॥
नन्दको
पञ्चपञ्ञ्ञस वस्सानि रजोजलमधारयि, भुञ्जन्तो मासिकं भत्तं केसमस्सुं अलोचयि ॥२८३॥ एकपादेन अट्ठासं आसनं परिवज्जथि,
सुक्खगूथानि च खादिं उद्देसञ्च न सादियिं ॥ २८४ ॥ एतादिसं करित्वान बहुं दुग्गतिगामिनं
वुय्हमानो महोघेन बुद्धं सरणमागमं ॥ २८५ ॥
सरण गमनं पस्स, पस्स धम्मसुधम्मतं
तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनन्ति ॥ २८६॥
जम्बुको थेरो
स्वागतं वत मे आसि गयायं गयफग्गुया यं असासि सम्बुद्धं देसेन्तं धम्ममुत्तमं ॥२८७॥ महप्पभं गणाचरियं अग्गपत्तं विनायकं सदेवकस्स लोकस्स जिनं अतुलदस्सनं ॥२८८॥ महानागं महावीरं महाजुतिमनासवं सब्वासवपरिक्खीणं सत्थारमकुतोभयं ॥ २८९ ॥ चिरसकिलिट्टं वत दिट्ठिसन्दानसन्दितं विमोचयी सो भगवा सब्बगन्थेहि सेनकन्ति ॥ २९०॥ सेनको थेरो
यो दन्धकाले तरति तरणीये च दन्धये,
अयोनिसो संविधानेन बालो दुक्खं निगच्छति ॥ २९१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४७
www.umaragyanbhandar.com