________________
चतुकनिपातो
अलंकता सुवसना मालिनी चन्दनुस्सदा मज्झे महापथे नारी तुरिये नच्चति नट्टकी ॥२६७॥ पिण्डिकाय पविट्ठो 'हं गच्छन्तो नं उदिक्खिसं अलंकतं सुवसनं मच्चपासं व ओड्डितं ॥२६८॥ ततो मे मनसीकारो योनिसो उदपज्जथा आदीनवो पातुरहू, निब्बिदा समतिट्ठत, ॥२६९।। ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं । तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनन्ति ॥२७॥
नागसमाल थेरो अहं मिद्धेन पकतो विहारा उतनिमि; चङकमं अभिरुहन्तो तथेव पपतिं छमा ॥२७॥ गत्तानि परिमज्जित्वा पुन पारुयह चकमं चङकमे चकर्मि सो 'हं अज्झत्तं सुसमाहितो ॥२७२॥ ततो मे......(२७३,२७४ =२६९,२७०) ॥२७३-२७४।।
भगुथेरो परे च न विजानन्ति मयमेत्थ यमामसे; ये च तत्थ विजानन्ति ततो सम्मन्ति मेधगा ॥२७५॥ यदा च अविजानन्ता इरियन्त्यमरा विया, विजानन्ति च ये धम्म आतुरेस अनातुरा ॥२७६।। यं किञ्चि सिथिलं कम्मं संकिलिट्ठञ्च यं वतं संकस्सरं ब्रह्मचरियं, न तं होति महप्फलं ॥२७७॥ यस्स सब्रह्मचारीसु गारवो नूपलब्भति, आरका होति सद्धम्मा नभं पुथविया यथा 'ति ॥२७८॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com