________________
[ ४३
साटिमत्तियत्थेरो
वारणो थेरो एको पि सद्धो मेधावी अस्सद्धानिध ञातिनं धम्मट्ठो सीलसम्पन्नो होति अत्थाय बन्धुनं ॥२४०॥ निग्गयह अनुकम्पाय चोदिता जातयो मया
आतिबन्धवपेमेन कारं कत्वान भिक्खुसु ॥२४१।। ते अब्भतीता कालकता पत्ता ते तिदिवं सुखं, भातरो मय्हं माता च मोदन्ति कामकामिनो 'ति ॥२४२।।
पस्सिकत्थरो काला पब्बडगसंकासो किसो धमनिसंततो मत्ता अन्नपानम्हि अदीनमनसो नरो ॥२४३॥ फुट्ठो डंसेहि मकसेहि अरास्मि ब्रहावने नागो संगामसीसे व सतो तत्राधिवासये ॥२४४।। यथा ब्रह्मा तथा एको, यथा देवो तथा दुवे, यथा गामो तथा तयो, कोलाहलं ततुत्तरिन्ति ।।२४५।।
यसोजत्थेरो अहु तुय्ह पुरे सद्धा, सा ते अज्ज न विज्जति । यं तुय्हं तुय्हं एवेतं; नत्थि दुच्चरितं मम ॥२४६।। अनिच्चा हि चला सद्धा एवं दिट्ठा हि सा भया; रज्जन्ति पि विरज्जन्ति तत्थ किं जिय्यते मुनि ॥२४७।। पच्चति मुनिनो भत्तं थोकं थोकं कुले कुले; पिण्डिकाय चरिस्सामि, अत्थि जङघबलं ममा'ति ॥२४८॥
साटिमत्तियत्थरों सद्धाय अभिनिक्खम्म नव पब्बजितो नवो मित्ते भजेय्य कल्याणे सुद्धाजीवे अतन्दिते ॥२४९।। सद्धाय अभिनिक्खम्म नवपब्बजितो नवो संघस्मि विहरं भिक्खु सिक्खेथ विनयं बुधो ॥२५०॥ सद्धाय अभिनिक्खम्म नवपब्बजितो नवो कप्पा कप्पेसु कुसलो चरेय्य अपुरक्खतो ॥२५१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com