________________
४२ ]
थेर-गाथा
वाकुल थेरो सुखञ्चे जीवितुं इच्छे सामास्मि अपेक्खवा, संधिकं नातिमओय्य चीवरं पानभोजनं ॥२२८।। सुखच्चे जीवितुं इच्छे सामञ्जस्मि अपेक्खवा, अहिमुसिकसोभं व सेवेथ सयनासनं ॥२२९॥ सुखञ्चे जीवितुं इच्छे सामास्मि अपेक्खवा इतरीतरेन तुस्सेय्य एकधम्मञ्च भावये 'ति ।।२३०॥
धनियो थेरो अतिसीतं अत्युण्हं अतिसायं इदं अहू, इति विस्सट्ठकम्मन्ते खणा अच्चेन्ति माणवे ॥२३१॥ यो च सीतञ्च उण्हञ्च तिणा भिय्यो न मञ्जति करं पुरिसकिच्चानि, सो सुखा न विहायति ॥२३२।। दब्बं कुसं पोटकिलं उसीरं मुजपब्बजं उरसा पनुदहिस्सामि विवेकमनुब्रूहयन्ति ॥२३३।।
मातङ्गपुत्तो थेरो ये चित्तकथी बहुस्सुता समणा पाटलिपुत्तवासिनो तेसज्ञतरो यमायुवा द्वारे तिट्ठति खुज्जसोलुभितो ॥२३४॥ ये चित्तकथी बहुस्सुता समणा पाटलिपुत्तवासिनो तेसज्जतरो यमायुवा द्वारे निट्ठति मालुतेरितो ॥२३५।। सुयुद्धेन सुयिठेन संगामविजयेन च ब्रह्मचरियानुचिण्णेन एवायं सुखमेधति ॥२३६॥
खुन्जसोभितो थेरो यो 'ध कोचि मनुस्सेसु परपाणातिहिंसति अस्मा लोका परम्हा च उभया धंसते नरो ॥२३७।। यो च मेत्तेन चित्तेन सब्बपाणानुकप्पति, बहुं हि सो पसवति पुञ्ज तादिसको नरो ॥२३८॥ सुभासितस्स सिक्खेथ समणुपासजस्स च, एकासनस्स च रहो चित्तवूपसमस्स चा 'ति ॥२३९।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com