________________
४४ ]
थेर-गाथा
उपालि
पण्डितं वत मं सन्तं अलमत्थ विचिन्तकं पञ्चकामगुणा लोके सम्मोहा पातयिंसु मं ॥ २५२ ॥ पक्खन्नो मारविसये दळह, सल्लसमप्पितो
असत्रिंख मच्चुराजस्स अहं पासा पमुच्चितुं ॥२५३॥ सब्बे कामा पहीना मे, भवा सब्बे पदालिता विक्खीणो जाति संसारो नत्थि दानि पुनब्भवो 'ति ॥ २५४ ॥
उत्तरपालो थेरो
सुणाथ जातयो सब्बे यावन्तेत्य समागता,
धम्मं वो देसयिस्सामि; दुक्खा जाति पुनपुनं ॥ २५५ ॥ आरभथ निक्खमथ युञ्ज्ञथ बुद्धसासने धुनाथ मच्चुनो सेनं नळागारं व कुञ्जरो ॥२५६॥ यो इमस्मि धम्मविनये अप्पमत्तो विहेस्सति,
पहाय जातिससारं दुक्खस्सन्तं करिस्सतीति ॥ २५७॥
अभिभूतत्येरो
संसरं हि निरयं अगच्छिसं, पेतलोकमगमं पुनप्पुनं,
दुक्ख ममम्हि पि तिरच्छानयोनिया नेकधा हि वुसितं चिरं मया ॥ २५८ ॥ मानुसो पिच भवो 'भिराधितो, सग्गकायमगमं सर्फि सकि,
रूपधातुसु अरूपधातुसु नेवसञ्ञिसु असञ्ञिसुट्ठितं ॥ २५९ ॥ सम्भवा सुविदिता असारका संखता पचलिता सदेरिता, तं विदित्वा महमत्तसम्भवं सन्तिमेव,
सतिमा
समज्झन्ति ॥२६०॥
गोतमो थेरो
यो पुब्बे करणीयानि ... (२६१-२६३=२२५-२२७ ) ॥२६१-२६३॥ हारितो थेरो
पापमित्ते विवज्जेत्वा भजेय्युत्तमपुग्गले
ओवादे चस्स तिट्ठेय्य पत्येन्तो अचलं सुखं ॥२६४॥ (२६५,२६६=१४७, १४८) ॥२६५-२६६॥
परित्तं दारुम.....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com