________________
कोसलविहारी थेरो
कुटिविहारी थेरो
रमणीया मे कुटिका सद्धा देय्या मनोरमा
न मे अत्यो कुमारीहि, येसं अत्थो तह गच्छथ नारियो 'ति ॥ ५८ ॥
रमणोयकुटिको थेरो
सद्धायाहं पब्बजितो, अरने मे कुटिका कता,
अप्पमत्तो च आतापी सम्पजानो पतिस्सतो 'ति ॥ ५९ ॥
कोसलविहारी थेरो
ते मे इज्झिंसु संकप्पा यदत्थो पविसि कुटि, विज्जा विमुत्ति पच्चेस्सं मानानुसयमुज्जहन्ति ॥ ६० ॥
वग्गो छट्ठो
उद्दानं
गोधिको च सुबाहु च वल्लियो उत्तियो इसि अञ्जनावनियो थेरो दुबे कुटिविहारिनो रमणीयं कुटिको च कोसल्लव्य सीवलीतिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १३
www.umaragyanbhandar.com