________________
वग्गो को
विमलो थेरो
वस्सति देवो यथा सुगीतं छन्ना मे कुटिका सुखा निवाता, चित्तं सुसमाहितञ्च मय्हं, अथ चे पत्थयसि पवस्स देवा' ति ॥ ५१ ॥
गोधिको थेरो
वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता, चित्तं सुसमाहितञ्च काये अथ चे पत्थयसि पवस्स देवा 'ति ॥ ५२॥
सुबाहु थेरो
वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता, तस्सं विहरामि अप्पमत्तो, अथ चे पत्थयसि पवस्सदेवा 'ति ॥५३॥ वलिया थेरो
वसति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता, तस्सं विहरामि अदुतियो, अथ चे पत्थयसि पवस्स देवा 'ति ॥५४॥
उत्तियो थेरो
आसन्दि कुटिकं कत्वा ओगय्ह अञ्जनं वनं तिस्सो विज्जा अनुपत्ता कतं बुद्धस्स सासनन्ति ॥ ५५ ॥
अञ्जनावनिया थेरो
को कुटिकायं, भिक्खु कुटिकायं वीतरागो सुसमाहितचित्तो एवं जानाहि आवुसो अमोघा ते कुटिका कता 'ति ॥५६॥
कुटिविहारी थेरो
अयमाहु पुराणिया कुटि, अञ्ञ पत्थयसे नवं कुटि आसं कुटिया विराजय दुक्खा भिक्खु पुन नवा कुटीति ॥५७॥
१२ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com