________________
रामणेय्यको थेरो
उज्जयो थेरो
यथो अहं पब्बजितो, अगारस्मा अनगारियं नाभिजानामि संकष्पं अनरियं दोससंहितन्ति ॥ ४८ ॥
सञ्जय
विहविहामिनदिते सिप्पिकाभिरुतेहि च
न मे तं फन्दति चित्तं, एकत्तनिरतं हि मे ॥४९॥
रामको थेरो
धरणी च सिच्चति वाति मालुंतो विज्जुता चरति नभे उपसम्मन्ति वितक्का चित्तं सुसमाहितं ममा 'ति ॥ ५० ॥
वग्गो पञ्चमो
उद्दानं
सिरिवड्ढो रेवतो थेरो सुमङगलो सानुसव्हयो रमणीयविहारी च समिद्धुज्ञ्जय - सञ्जयो • रामणेय्यो च सो थेरो विमलो चरणञ्जयो 'ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ११
www.umaragyanbhandar.com