________________
वग्गो पञ्चमो
सिरिवड्ढो थेरो चाले उपचाले सीसूपचाले पतिस्सतिका नु खो विहरथ, आगतो वो वालं विय वेधीति ॥४२॥
खदिरवनियो थेरो सुमुत्तिको सुमेत्तिको साहु सुमुत्तिकोम्हि तीहि खुज्जकेहि, असितासु मया नगलासु मया खुद्दकुद्दालासु मया। यदि पि इधमेव इधमेव अथवापि अलमेव अलमेव, झाय सुमङ्गल झाय सुमङ्गल, अप्पमत्तो विहर सुमङ्गला 'ति ॥४३॥
सुमङ्गको थेरो मतं वा अम्म रोदन्ति वो वा जीवं न दिस्सति । जीवन्तं मं अम्म दिस्सन्ती कस्मा मं अम्म रोदसीति ॥४४॥
___ साहु थेरो यथापि भद्दो आजझो खलित्वा पतितिट्ठति एवं दस्सनसम्पन्नं सम्मासम्बुद्धसावकन्ति ॥४५॥
रमणीयविहारी थेरो सद्धायाहं पब्बजितो अगारस्मा अनगारियं, सति पञा च मे वुड्ढा चित्तञ्च सुसमाहितं कामं करस्सु रूपानि, नेवमं ब्याघयिस्ससीति ॥४६॥
समिद्धि थेरो नमो ते बुद्धवीरत्यु, विप्पमुत्तो सि सब्बधि तुय्हापदाने विहरं विहरामि अनासवो 'ति ॥४७॥
१०]
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com