________________
घग्गो सत्तमो
वप्पो थेरो
पस्सति पस्सो पस्सन्तं अपस्सन्तञ्च परसति; अपस्सन्तो अपस्सन्तं पस्सन्तं च न पस्सतीति ॥ ६१ ॥
वज्जिपुतो थेरो
एकका मयं अरञ्जे विहराम अपविद्धं व वनस्मिदारुकं; तस्स मे बहुका पिहयन्ति नेरयिका विय सग्गगामिनन्ति ॥६२॥ चुता पतन्ति पतिता गिद्धा च पुनरागता
कतं किच्वं रतं रम्मं सुखेन 'अन्वागतं सुखन्ति ॥ ६३ ॥
पक्खो थेरो
दुमव्हयाय उप्पन्नो जातो पण्डरकेतुना केतुहा केतुना येव महाकेतुं पधंसयीति ॥६४॥
विमलकोज्ञो थेरो
उक्खेपकतवच्छस्स संकलितं बहूहि वस्सेहि ।
तं भासति गहट्टानं सुनिसिन्नो उळारपामुज्जो 'ति ॥ ६५॥ उक्खेपक्तच्छो थेरो
अनुसासि महावीरो सब्बधम्मान पारगु; तस्साहं धम्मं सुत्वान विहासि सन्तिके रतो;
तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनन्ति ॥ ६६ ॥ मेघियो थेरो
किलेसा झापिता मय्हं भवा सब्बे समूहता
विक्खीणो जातिसंसारो नत्थि दानि पुनब्भवो 'ति ॥६७॥
१४ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com