________________
उत्तियो थेरो
अभया थेरो
दब्बं कुसं पोटकिलं उसीरं मुञ्ञ्ञपब्बजं उरसा पनुदहिस्सामि विवेकमनुब्रूहयन्ति ॥२७॥
कोमसकङ्गियो थेरो
कच्चि नो वत्थपसुतो, कच्चि नो भूसनारतो, कच्चि सीलमयं गन्धं त्वं वासि नेतरा पजा 'ति ||२८||
जम्बुगामिपुत्त थेरो
समुन्नमयमत्तानं उसुकारो व तेजनं
चित्तं उजुं करित्वान अविज्जं छिन्द हारिता 'ति ॥ २९ ॥
हारितो थेरो
आबाधे मे समुप्पन्ने सति मे उपपज्जथ अबाधो मे समुप्पन्नो कालो मे न प्पमज्जितुन्ति ॥ ३०॥
उत्तियो थेरो
वग्गो ततियो
उद्दानं
निग्रोधो चित्तको थेरो घोसालत्थेरो सुगन्धो नन्दियो अभयो थेरो थेरो लोमसकंगियो जम्बुगामिक पुत्तो च हारितो उत्तियो इसीति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७
www.umaragyanbhandar.com