________________
वग्गो चतुत्थो फुट्ठी डंसेहि मकसेहि अरञस्मिं ब्रहावने नागो संगामसीसे व सतो तत्राधिवासये 'ति ॥३१॥
गह्वरतीरियो भिक्खु अजरं जीरमानेन तप्पमानेन निब्बुतिं निम्मिसं परमं सन्तिं योगक्षेमं अनुत्तरन्ति ॥३२॥
सुप्पियो थेरो यथापि एकपुत्तस्मिं पियस्मिं कुसली सिया एवं सब्बेसु पाणेमु सब्बत्थ कुसलो सिया 'ति ॥३३॥
सोपाको थेरो अनासन्नवरा एता निच्चमेव विजानता गामा अरञमागम्म ततो गेहं उपाविसि ततो उट्ठाय पक्कामि अनामन्तेत्वा पोसियो 'ति ॥३४॥
पोसियो थेरो सुखं सुखत्यो लभते तदाचरं, कित्तिञ्च पप्पोति, यसस्स वड्डति यो अरियमट्ठगिकमञ्जसं उजु भावेति मग्गं अमतस्स पत्तिया 'ति ॥३५॥
सामञकानि थेरो साधु सुतं साधु चरितकं साधु सदा अनिकेतविहारो अत्थपुच्छनं पदक्खिणकम्मं एतं सामञमकिञ्चनस्सा 'ति ॥३६॥
कुमीपुत्तो थेरो नाना जनपदं यन्ति विचरन्ता असञता समाधिञ्च विराधेन्ति, किं सु रटेंचरिया करिस्सति तस्मा विनेय्य सारम्भं झापेय्य अपुरक्खतो 'ति ॥३७॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com