________________
वग्गो ततियो
अजितो थेरो नाहं भयस्स भायामि, सत्था नो अमतस्स कोविदो ॥ यत्थ भयं नावतिट्ठति तेन मग्गेन वजन्ति भिक्खवो 'ति ॥२१॥
निग्रोधत्थेरो नीला सुगीवा सिखिनो मोरा कारंवियं अभिनदन्ति, ते सीतवात कलिता सुत्तं झायं निबोधेन्तीति ॥२२॥
चित्तको थेरो अहं खो वेलुगुम्बस्मि भुत्वान मधुपायासं पदक्खिणं सम्मसन्तो खन्धानं उदयब्बयं सानुं पटिगमिस्सामि विवेकमनुब्रूहयन्ति ॥२३॥
गोसाळो थेरो अनुवस्सिको पब्बजितो, पस्स धम्मसुधम्मतं, तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनन्ति ॥२४॥
सुगन्धो थेरो ओभासजातं फलगं चित्तं यस्स अभिण्हसो, तादिसं भिक्खं आसज्ज कण्ह दुक्खं निगच्छसीति ॥२५॥
नन्दियो थेरो सुत्वा सुब्भासितं वाचं बुद्धस्सादिच्वबन्धुनो पच्च व्याधिं हि निपुणं वालग्गं उसुना यथा 'ति ॥२६॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com