________________
कुळो थेरो
बेलट्ठसीसो थेरो मिद्धी यदा होति महग्घसो च निदायिता सम्परिवत्तसायी महावराहो व निवापपुट्ठो पुनप्पुनं गन्भमुपेति मन्दो 'ति ॥१७॥
दासको थेरो अहू बुद्धस्स दायादो भिक्खु भेसकळावने केवलं अट्ठिसज्ञाय अफरि पटुर्वि इमं मझे 'हं कामरागं सो खिप्पमेव पहीयतीति ।।१८।।
सिगालपिता थेरो उदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं, दारुं नमन्ति तच्छका, अत्तानं दमयन्ति सुब्बताती 'ति ।।१९।।
कुळो थेरो मरणे मे भयं नत्थि, निकन्ती नत्थि जीविते, सन्देहं निक्खिपिस्सामि सम्पजानो पतिस्सतो "ति ॥२०॥
वग्गो दुतियो
उद्दानं चूलवच्छो महावच्छो वनवच्छो च सीवको कुण्डधानो च वेलट्ठि दासको च ततो परं सिङ्गालपितिको थेरो कुनो च अजितो दसा ति ॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com