________________
थेर-गाथा
ε० ]
छिन्ना पासा मिगवस्स, नासादा वाकुरं मिगो, भुत्वा निवापं गच्छाम सोचन्ते मिगलुद्धके ।।७७५॥ पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा ; लुद्धा धनं सन्निचयं करोन्ति भिय्यो च कामे अभिपत्थयन्ति ॥ ७७६॥ राजा पसय्ह प्पथवं विजेत्वा
अतित्तरूपो पारं
ससागरन्तं महिमावसन्तो ओरं समुद्दस्स समुद्दस्स पि पत्थयेथ ।।७७७।। राजा च अञ्ञे च बहू मनुस्सा अवीततण्हा मरणं उपेन्ति; ऊना व हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति ॥७७८॥ कन्दन्ति नं जाति पकिरिय केसे
अहो वता नो अमरा'ति चाहु; वत्थेन नं पारुतं नीहरित्वा
चितं समोधाय ततो दहन्ति ॥ ७७९ ।।
सो डय्हति सूलेहि तुज्जमानो एकेन वत्थेन पहाय भोगे;
न मिय्यमानस्स भवन्ति ताणा जाती च मित्ता अथवा सहाया ॥७८०॥
दायादका तस्स धनं हरन्ति,
सत्तो पन गच्छति येन कम्मं ;
न मिय्यमानं धनमन्वेति किञ्चि पुत्ता
च दारा च धनञ्च रट्ठ ॥७८१ ॥
न दीघमायुं लभते धनेन
न चापि वित्तेन जरं विहन्ति'
अप्प हि नं जीवितमाहु धीरा असस्सतं विप्परिणामधम्मं ॥७८२ ॥
अद्धा दलिद्दाच फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो; बालो हि बाल्या वधितो व सेति, धीरो च न वेधति फस्सफुट्ठो ॥७८३॥ तस्मा हि पञ्चांव धनेन सेय्यो याय वोसानं इधाधि गच्छति,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com