________________
[ ६१
रट्ठपालो थेरो अब्योसितत्था हि भवाभवेसु पापानि कम्मानि करोन्ति मोहा ॥७८४।। उपेति गम्भञ्च पदञ्च लोकं संसारमापज्ज परम्पराय, तस्सप्पपञो अभिसद्दहन्तो उपेति गब्भञ्च परञ्च लोकं ॥७८५।। चोरो यथा सन्धिमुखे गहीतो सकम्मुना हाति पापधम्मो, एवं पजा पेच्च परम्हि लोके सकम्मुना हञ्जति पापधम्मो ॥७८६।। कामा हि चित्रा मधुरा मनोरमा विरूपरूपेन मथेन्ति चित्तं; आदीनवं कामगुणेसु दिस्वा तस्मा अहं पब्बजितो'म्हि राजा ॥७८७।। दुमप्फलानीव पतन्ति माणवा दहरा च वुड्ढा च सरीरभेदा; एतम्पि दिस्वा पब्बजितो'म्हि राजा अप्पण्णकं सामञ्जमेव सेय्यो ॥७८८।। सद्धायाहं पब्बजितो उपेतो जिनसासने, अवज्जा मय्ह पब्बजा, अनणो भुञ्जामि भोजनं ॥७८९।। कामे आदित्ततो दिस्वा जातरूपानि सत्थतो गब्भे ओक्कन्तितो दुक्खं निरपेसु महब्भयंः ॥७९०॥ एतमाद्दीनवं दिस्वा संवेगं अलभि तदा; सो'हं विद्धो तदा सन्तो सम्पत्तो आवसक्खयं ॥७९१।। परिचिण्णो. . . . (=६०४) ॥७९२॥ यस्सत्थाय पब्बजितो. . . . . (यस्स ६०५) सब्बसं योजनक्खयो'ति ॥७९३॥
रट्ठपालो थेरो रूपं दिस्वा सति मुट्ठा पियनिमित्तं मनसि करोतो; सीरत्तचित्तो वेदेति तञ्च अज्झोस तिट्ठति ॥७९४॥ तस्स वड्ढन्ति वेदना अनेका रूपसम्भवा, अभिज्झा च विहेसा च चित्तमस्सूपहचति; एवमाचितो दुक्खं आरा निब्बान वुच्चति ॥७९५॥ सदं सुत्वा सति मुट्ठा. . . . . (७९४,७९५;) ॥७९६-७९७॥ गन्धं घत्वा. . . . . (गन्ध सम्भवा ॥७९८-७९९।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com