________________
[ ८६
तेलकानि थेरो उद्धच्चमेघथनितं संयोजनवलाहकं वाहा वहन्ति कुद्दिट्ठ संकप्पा रागनिस्सिता ॥७६०॥ सवन्ति सब्बधी सोता, लता उब्भिज्ज तिट्ठति; ते सोते को निवारेय्य'तं ळतं को हि छेच्छति ॥७६१॥ वेलं करोथ भद्दन्ते सोतानं सन्निवारणं, मा ते मनोमयो सोतो रुक्खं व सहसा लुवे ॥७६२।। एवं मे भयजातस्स अपारापारमेसतो ताणो पञवुधो सत्था इसिसंघनिसेवितो ॥७६३।। सोपानं सुकतं सुद्ध धम्मसारमयं दळ्हं पादासि वुय्हमानस्स माभायीति च मब्रवि ॥७६४।। सतिपट्ठानपासादं आरुय्ह पच्चवेक्खिसं यन्तं पुब्ब अमाञिस्सं सक्कायाभिरतं पजं ॥७६५।। यदा च मग्गमद्दक्खिं नावाय अभिरुहनं अनधिट्ठाय अत्तानं तित्थमद्दक्खिमुत्तमं ॥७६६।। सल्लं अत्तसमुट्ठानं भवनेत्ति पभावितं एतेसं अप्पवत्ताय देसेसि मग्गमुत्तमं ॥७६७।। दीघरत्तानुसयितं चिररत्तपतिट्टितं बुद्धो मे पानुदी गन्धं विसदोसपवाहनो'ति ॥७६८।।
___ तेलकानि थेरो पस्स चित्तकतं बिम्बं अरुकायं समुस्सितं आतुरं बहुसंकप्पं, यस्स नत्थि धुवं ठिति ॥७६९।। पस्स चित्तकतं रूपं मणिना कुण्डलेन च अद्वितचेन ओनद्धं सह वत्थेहि सोभति ॥७७०॥ अलत्तककता पापा मुखं चुण्णकमक्खितं अलं बालस्स मोहाय नो च पारगवेसिनो ॥७७१॥ अट्ठापदकता केसा, नेत्ता अञ्जन मक्खिता अलं बालस्स मोहाय नो च पारगवेसिनो ॥७७२।। अञ्जनी'व नवा चित्ता पूतिकायो अलंकतो अलं बालस्स मोहाय नो च पारगवेसिनो ॥७७३॥ ओदहि मिगवो पासं, नासादा वाकुरं मिगो; भुत्वा निवापं गच्छाम कन्दन्ते मिगबन्धके ॥७७४।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com