________________
ध्यायः १४.] संस्कृतटीका-भाषाटीकासमेतः। (२४३) अथ मयासुरः स्वज्ञानं तत्प्रश्न कारकानस्मत्प्रभृतीन्मुनीन्प्रति कथयामासेत्याह..
स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत् ॥
अत्यद्भुततम लोके रहस्यं ब्रह्मसम्मितम् ॥ २७॥ मयासुरः प्रीतः सन्तुष्ट सन् तेभ्योऽस्मत्प्रभृतिभ्य ऋषिभ्यो ग्रहाणांस्थित्यादिज्ञानं म. इदपरिमेयमत एव ब्रह्मसम्मितं ब्रह्मतुल्यं लोके भूलोकेऽत्यद्भुततममत्यन्तमाश्चर्यकारकं श्रेष्ठमत एवं प्रददौ प्रकर्षण निर्व्याजतया दत्तवान् कथयामासेत्यर्थः ॥ २७ ॥
मा०टी०-ग्रहों को चरित्ररूपमत्यन्त अद्भुत ब्रह्मसम्मित रहस्य मैंने प्रसन्न होकर ऋषियोंको दयाथा ॥ २७॥
अथ मानाध्यायसमात्या सूर्यसिद्धान्तसमाप्ति कस्यचित्प्रक्षिप्ताध्यायस्य निवारिका फक्कियाह
सूर्यसिद्धान्ते मानाध्यायः ॥ १४॥ रंगनाथेन रचिते सूर्यसिद्धान्तटिप्पणे । मानाध्यायोत्तरदले पूर्णी गूढप्रकाशके । भागीरथीतीरसंस्थे शम्भीर्वााराणसीपुरे । बल्लालगणको रुद्रजपासक्तोऽभवबुधः ॥१॥ तस्यात्मजाः पश्च गुणाभिरामा ज्येष्ठः स रामः सकलागमज्ञः । यनोपपत्तिः स्वधिया नितान्तं प्रकाशितानन्तसुधाकरस्य ॥२॥ ततः स कृष्णो जहंगीरसार्वभौमस्य सर्वा. धिगतप्रतिष्ठितः ॥ श्रीभास्करीयं निवृत्तं तु येन बीजं तथा श्रीपतिपद्धतिः सा ॥ ३॥ गोविन्दसज्ञस्तु ततस्तृतीयस्तस्यानुजोऽहं गुरुलन्धविद्यः ॥ विश्वेशपत्पननिविष्टचेताः काशीनिवासी सकलाभिमान्यः ॥ ४ ॥ श्रीरंगनाथोकमुखोत्थशास्त्रे गृढप्रकाशामिधटिप्पणं सः ॥ कृत्वा महादेववुधाग्रजोथ विश्वेश्वरायार्पितवान्सुवृद्धये ॥ ५ ॥ शके तत्त्वतिथ्युन्मिते चैत्रमासे सिते शम्भुतियां बुधेकोंदयान्मे । दलाढयदिना राचनाडीषु जाती मुनीशार्कसिद्धान्तगृढप्रकाशौ ॥ ६ ॥ गूढप्रकाशकं दृष्ट्वा रंगनाथभवं भुवि । मुनीश्वरस्य सहज लभन्तां गणकाः सुखम् ॥७॥
इति श्रीसकलगणकसार्वभौमबल्लालदेवज्ञात्मजरंगनाथविरचितः सूर्यसिद्धान्तगूढार्थ प्रकाशकः सम्पूर्णः ॥
समाप्तश्च सूर्यसिद्धान्तः ॥ चतुर्दशअध्यायसमाप्त ॥
उत्तरखण्ड पूर्णहुआ। सिद्धान्तरहस्यमते । कल्यब्दपिण्डात्रिसहनलब्धं भागादिबीजं धनमिन्दुकें । त्रिनं शनी वेदन सुघोच्चे द्वित्रिघ्नमिग्यास्फुजितोविंशोध्यम् ॥ जातकार्णवे-खबाणगिरिभर्बुधे घनमृणं बरोष्वन्दमिगुराखन मणं सित रविसुते धनं दिक्तेः । विधुस्तदविघूम्चये शतहता-वैश्वानरै ऋणं कलियुगाब्दती नयनमोधरा
सूर्यसिद्धान्तः समाप्तः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com