________________
( १३४) सूर्यसिद्धान्तः
[ सप्तमोरयुतहीनौ कार्यो । यथाहि । गतयोगे: मार्गगग्रहे स्वफलं हीनं वकिणि ग्रहे योज्यम् । एष्ययोगे वक्रग्रहे शोध्यम् । मार्गगग्रहे योज्यमिति । एवंकृते तौ युतिसम्बन्धिनी ग्रहौ भगणसंस्थौ भगणे राश्याधिष्ठितचके संस्थितिर्ययोस्तौ राश्याद्यात्मको समलिप्तौ समकलौ स्तः लिप्तापदस्य भगणावयवोपलक्षणत्वेन समौ स्त इत्यर्थः। अथ युतिकालज्ञानमाह-विवरामिति । अभीष्टकालिकयोर्युतिसम्बन्धिनोर्ग्रहयोरन्तरं कलात्मकं तत्समकलोपयुक्तफलज्ञानार्थं यथा गतिगुणितमन्तरं गतियोगेन गत्यन्तरेण भक्तं तथेत्यर्थः । तेन हरेण भक्त्वा फलं दिनादिकं गतैष्ययुतिवशादभीष्टकलाद्गतैष्यमुच्यते । तत्समये तद्युतिकाले तौ ग्रहौ समौ स्त इत्यर्थः । अत्रोपपत्तिः । गत्यन्तरेण गतिकलास्तदा ग्रहान्तरकलाभिः का इति फले गतयुतौ ग्रहयोः शोध्ये । एष्ययुतौ योज्ये । द्वयोर्वक्रत्वे गत्यन्तरभक्तफले गतयुतौ ग्रहयोर्योज्ये । एष्ययुती शोध्ये । वक्रग्रहस्योत्तरोत्तरं न्यूनत्वात् । अथैको वक्री तदा तयोरन्तरं प्रत्यहं गतियोगेनोप चितम् । अतो गतियोगहरेणागतं फलं गतयोगे मार्गगग्रहे हीनं पूर्व तस्य न्यूनत्वात् वक्रग्रहे योज्यम् । पूर्व तस्याधिकत्वात् । एष्ययोगमार्गगग्रहे योज्यम् उत्तरोत्तरमधिकत्वात् । वक्रग्रहे शोध्यम् तस्याग्रे न्यूनत्वात् । गतियोगेन गत्यन्तरेण वा दिनमकं लभ्यते तदान्तरकलाभिः किमित्यनुपातेन गतैष्यदिनाथम् ॥३॥४॥५॥ ६ ॥
भा० टी०-दो ग्रहके अन्तरकी कला करके अलग २ तिन २ की गतिसे गुणकरके दो नौके सरल या वक्री होनेपर गतियोगसे माग करनेपर जो कलादिहो वह समागममें हो तो ग्रहसे दोनोंका समगति वियोग, और वक्र में योग करे | मावी होनेसे वह स्पष्ट योग या वियोग करे । एकही वक्रगति हो तो गतमें पत्र योग भौर गम्यमें पियोग करना चाहिये । तो दोनों ग्रहकी भगणस्थित समकला होगी, समय जाननाहो तो मन्तरफलाको पूर्वोक्त हारकद्वारा भागकरनेसे जो दिनादि होंगे वही समकलाकालसे इष्ट समयके मन्तई दिनादि है ॥ ३ ॥ ४ ॥५॥६॥ अथ दृक्कमर्थिमुपकरणानि साध्यानीत्याह
कृत्वा दिनक्षपामानं तथाविशेपलिप्तिकाः।
नतोत्रतं साधायित्वा स्वकालमवशात्तयोः ॥ ७ ॥ तयोः समयोहयोदिनक्षपामानं प्रत्येकं दिनमानं रात्रिमानं प्रसाध्य विक्षेपकलाः। तथा प्रसाध्येत्यर्थः । अत्र भगवता विक्षेपकलाः प्रसाध्येत्यस्य दिनरात्रिमानं प्रसाध्येस्येतदनन्तरमुक्तर्दिनरात्रिमानं स्पष्टक्रान्तिजचरेण साध्यम् ।। किन्तु समग्रहीयशरासंस्कृतकेवलक्रान्तिमचरेण, साध्यमिति सचितम् । समग्रहयोः प्रत्येकं नतकालमुन्नतकालं प्रसाध्य । अत्र समुच्चयाथकं तथेत्यन्चति । एतदर्थमेव दिनरात्रिमानं प्रसाध्येति पूर्वमुक्तम्। समनन्तरोक्तं । कर्मकार्यमिति वाक्यशेषः । ननु नतोनतं कथं सायं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com