________________
द्वितीय स्तबक ]
भाषानुवादसहिता
इदमंशावच्छिन्ने बिम्बेऽप्यध्यासमभ्युपेत्य परे । तत्तदविद्याश्रयपुंग्राह्यत्वान्नाऽन्यवेद्यतेत्याहुः ॥ २८ ॥
५. स्वप्नपदार्थानुभववादः नन्वस्तु शुक्तिरूप्ये चाक्षुषताप्रत्ययः कथंचिदपि । स्वनगजादिष्वेषोऽनुभवः कथमाविरस्त्विति चेत् ॥ २९ ॥ अत्राऽऽहुस्तदवसरे चक्षुःप्रमुखेन्द्रियोपरमात् । स्वामेषु चाक्षुषत्वानुभवो भ्रम एव भवतीति ।। ३० ॥
•rrrrrrrrrrrr. मतान्तरमाह-इदमंशेति । नन्वेवं तर्हि पुरुषान्तरवेद्यता स्यात् इत्याशडयाऽऽह-तत्तदिति ॥ २८ ॥
ननु शुक्तिरजते चाक्षुषत्वानुभवः साक्षाद्वा अधिष्ठानद्वारा वा कथंचित्समर्थ्यताम् । स्वाप्नगजादिषु तथाऽनुभवः कथं समर्थनीय इति शङ्कतेनन्विति ॥ २९॥
स्वमावस्थायां चक्षुरादीन्द्रियोपरमात् स्वयंज्योतिष्ववादेन स्वामेन्द्रियकल्पनाया असंपतिपत्तेश्च दोषसंस्कारानुरोधेन चाक्षुषत्वानुभवो भ्रम इति मतेन परिहरति-अत्रेति ॥ ३०॥
बिम्बाध्यासपक्षमें भी अन्यवेद्यता नहीं है, ऐसा मतान्तर कहते हैं-'इदमंशा.' इत्यादिसे ।
अन्य-मतवाले इदमंशावच्छिन्न बिम्बचैतन्यमें ही अभ्यासका अङ्गीकार करके तत्-तत् अविद्याके आश्रयभूत पुरुषों द्वारा ग्राह्य होनेसे उसमें अन्यवेद्यताकी (पुरुषाम्तर-वेद्यताकी) आपत्ति नहीं आती-यों रजताध्यासका निरूपण करते हैं ॥ २८ ।।
'नन्वन्तु' इत्यादि । शङ्का करते हैं कि शुक्तिरूप्यमें चाक्षुषत्वानुभवका किसी प्रकार साक्षात् वा अधिष्ठान द्वारा समर्थन करते हो, तो भले ही करो, परन्तु स्वप्नदृष्ट गजादिके विषयमें चाक्षुषत्वानुभवका किस युक्तिसे समर्थन करते हो? इस शंकाका समाधान उत्तर श्लोकमें करते हैं ॥२९॥
___ 'अत्राऽऽहः' इत्यादि। इस विषयमें कुछ लोग कहते हैं कि स्वभावस्थामें चक्षु आदि इन्द्रियोंका उपराम हो जानेसे और स्वयंज्योतिष्ट्रवादकी प्रतिपादक 'अत्राऽयं पुरुषः स्वयंज्योतिः' ( इस अवस्थामें पुरुष स्वयंज्योति है ) इत्यादि श्रुतियोंसे स्वाप्न इन्द्रियोंकी कल्पनामें कोई संप्रतिपत्ति नहीं पाई जाती, अतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com