________________
४२
सवृत्ति - कात्यायन-शुल्बसूत्रे -
[ कं. ६ भागः श्ररनिवितस्तिरहिते चतुर्दशपुरुषात्मके श्रष्टानवतिविधाग्नेः पक्षपुच्छे क्षेप्यः । एवं सति पुरुषसप्तमांशेन पञ्चगुणेन सहितः सप्तपञ्चाशत्पुरुषा एकशत विधाग्नेरात्मा भवति । पुरुषसप्तमांशेन त्रिगुणेन सहितश्चतुर्दशपुरुषः प्रत्येकं पक्षौ पुच्छश्च भवति । एवं सर्वयोगेन एकशतपुरुषात्मक एकशतविधोऽग्निः । ततः पक्ष पुच्छेषु स्वकीयारत्रिवितस्तिवर्द्धनेन अष्टोत्तरशत पुरुषात्मक एकशतविधोऽग्निर्भवतीति अरत्निवितस्तिवर्द्धनं पृथगुक्तम् ॥१२॥
इति शुल्ववृत्तौ पुरुषोच्चयनिरूपणी पञ्चमी कण्डिका ॥५॥
यथाऽग्निवेदीष्टकाप्रमाणं वर्द्धत इत्येतद्वक्ष्यामः ॥ १ ॥
"यथाऽग्नि वेदीष्टकाप्रमाणं ( २६/८/२१ ) इति यत् श्रौतसूत्रे उक्तं, तद्वक्ष्यामः = वृद्धिप्रकारं कथयिष्याम इत्यर्थः । कल्पसूत्रस्यायमर्थः । वेदिश्व इष्टकाश्च वेदीष्टकाः, तासां प्रमाणं यथाऽग्नि = श्रग्निमानमनतिक्रम्य श्रग्निक्षेत्रप्रमाणं यथा वर्द्धते तथा वेदि प्रमाणमिष्टकाप्रमाणं च वर्द्धते । वेदिवृद्धिं विना वर्द्धितस्याग्नेर्मानासंभवात् । अवर्द्धिताश्चेष्टका वर्द्धितमग्निक्षेत्रं न पूरयन्ति इति वेदे रिष्टकानां च यथाऽग्नि वर्द्धनं भवति ॥ १ ॥
वेदवर्धनं प्रक्रमवर्धनेनैव भवतीति चरमे चयने प्रक्रममाहया करणी चतुर्दश प्रक्रमान्त्संक्षिपति त्रींश्च प्रक्रमसप्तम भागान्स एकशतविधे प्रक्रमः ॥ २ ॥
या करणी चतुर्दश क्षेत्राणि, त्रीन् = त्रिगुणितान् प्रक्रमसप्तम भागान् प्रक्रमपरिमित क्षेत्र सप्तमांशांश्च सङ्क्षिपति एकीकरोति समचतुरस्त्रीकरोति तादृशकरणीरूपः प्रक्रम एकशतविधेऽग्नौ अन्तिमे चयने बोध्यः ( १ ) । तत्साधनप्रकारो यथा - प्रक्रमद्वय
( १ ) इष्टका निर्माणप्रकारः । पूर्व यजमानेनोर्ध्वबाहुना प्रपदोच्छ्रितेन वा समं वंशं मिनुयात् स पुरुषः । तस्य पुरुष प्रमाणस्य द्वात्रिंशांशं तत्र वर्धयित्वा वंशं तावत्प्रमाणं कुर्यात् । "इसते पाकशोषाभ्यां द्वात्रिंशद्भागमिष्टका | तस्मादाप्रमाणं तु कुर्यान्मानाधिकं बुधः" इति श्लोकशुल्बे वचनादार्द्राणामिष्टकानां पाकात् शोषाच्च द्वात्रिंशांशो हासो भवति । "इष्टका पाक-शोषाभ्यां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com