________________
कं. ५]
पुरुषोच्चयकथनम् ।
४१
कुलविस्तारां विंशतिशताङ्गलदीयां भूमिं दीर्घचतुरस्ररूपां समचतुरस्त्रीकृत्य सप्तमांशसहितमङ्गलं तस्मात् सप्तमभागकृतचतुरस्रा दपनीय शेषं समचतुरस्त्रीकृत्य नानाप्रमाणसमासविधिना पुरुषप्रमाणक्षेत्रे आवपेत् । स वर्द्धितसार्द्धसप्तमांशः पुरुष इति । अस्मिन्नपि पक्षे पूर्वप्रकारद्वयोक्तमेवायाति । तथाहि - पुरुषक्षेत्रस्य सप्तमो भागोऽङ्गुलसप्तमभागयुक्त सप्तदशाङ्गुल विस्तारं विंशतिशताझुलदीर्घक्षेत्रं तस्मात् सप्तमभागेऽङ्गुलेऽपनीते षोडशाङ्गुलविस्तारं विंशतिशताङ्गुलदीर्घं क्षेत्रमवशिष्यत इति । तद्दशमांशेन पादमात्री भवतीत्याद्यपि समानम् । नवविधादिष्वप्येवमेव बोध्यम् ॥१०॥
"
अधिमानरूपाणामरत्निवितस्तीनां पुरुषे प्रक्षेपो न कार्य इत्याह- नारत्निवितस्तीनां समासो विद्यते सङ्ख्यायोगात् ॥ ११ ॥ अरत्निवितस्तीनां समासः = पुरुषमध्ये प्रक्षेपो नास्ति । श्रधिमानभूता या अरत्नि वितस्तयः, तासां पृथग्वर्द्धनस्योक्तत्वात्पुरुषाणामेव वर्द्धनं, नारत्न्यादीनाम् । कुतः ? संख्यायोगात् = अष्टानवतिविधे चयने "चतुर्दशारत्नीन् दक्षिणे पक्ष उपदधाति चतुर्दशोत्तरे चतुर्दश वितस्तीः पुच्छ उपदधाति" इति श्रुत्याऽरत्यादिषु वर्द्ध नार्थसंख्यायोगः पृथगुच्यते । अतः सप्तविधे एकविंशतिविधेऽष्टानवतिविधे एकशतविधे पुंसामेवोच्चयो, नारत्न्यादीनामिति (१) ॥ १२ ॥
एकशतविधप्रकारदर्शनेऽष्टानवतिविधे एवानौ तदधिक साधिमानपुरुषत्रयस्य विविच्य निवेशनमाह -
अथ त्रिपुषार्थं रज्जुं मिमीते तार्थ सप्तधा समस्पति तस्यै चतुरो भागानात्मन्नुप दधाति त्रीन्पचपुच्छेषु ॥ १२ ॥
त्रिपुरुषां= त्रिपुरुषमितफलसाधनकां रज्जुं मित्वा तथा रज्ज्वा त्रिपुरुष फलकं चतुरस्रं विधाय तत् सप्तधा विभज्य चत्वारो भागा अष्टनवतिविधानेरात्मनि षट्पञ्चाशत्पुरुषात्मके प्रक्षेव्याः । एकैको
(१) अत्र रामचन्द्र वाजपेयिनः – ये श्वेतसूत्रार्थमजानन्तः शुद्धपुरुषमात्रवृद्धिमाहुः, ते श्रुतिं विप्लावयन्ति इत्युपेक्ष्याः । न ह्यनेन सूत्रेणाधिमानस्य वृद्धिरेव निषिध्यते किन्तु पुरुषमध्ये क्षेपमात्रं निषिध्यते, पृथग्वर्धनं तु स्यादेवेति ।
४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com