________________
१४
सवृत्ति कात्यायन शुल्बसूत्रे -
[ कं. २
सू. २१।२।८ ) । अत्र ग्रन्थे विदिक्क्तेः समचतुरस्रस्य प्रकार उक्तः (१।१६) । इदानीं दिक्त्रक्तिताकरणार्थमिदमाह - पैतृक्यां द्विपुरुषं चतुरस्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिः ॥ ६ ॥
पैतृक्यां= पितृमेधवेदौ विंशतिशताङ्गलकपुरुष मितसमचतुरस्रस्य क्षेत्रस्य प्रणयारज्वा द्विपुरुषक्षेत्रफलकं समचतुरस्रं तिलन्यूनसप्ततिशताङ्गुलमितं कृत्वा तस्य पार्श्वमानीद्वय तिर्यङ्मानीद्वयरूपाणां दिचतुष्टयगतानां चतसृणां करणीनां मध्येषु शङ्कचतुष्टयं दद्यात्, सूत्रचतुष्टयं च पातयेत् तद्दिग्गतकोणकं पुरुषमात्रं सम चतुरसं भवति, स समाधिः = क्षेत्रमापनमित्यर्थः । कथं दिक्स्रक्तिता स्यादित्याक्षेपे ह्येवं समाधानं भवतीत्यर्थः ।
"
विंशतिशताङ्गुलः पुरुषः । पुरुषक्षेत्रफलकं चतुरस्रं १४४०० अङ्गुलमिताभिः करणीभिर्निष्पद्यते । तस्य चतुरस्य द्वे रेखे पार्श्व मानीशब्दाभिधेये, द्वे च तिर्यङ्मानीशब्दाभिधेये । मध्ये एका तिर्यग्दत्ता रज्जुः श्रक्ष्णया ( क ) शब्दाभिधेया । तत्प्रमाणया अक्ष्णया रज्वा यच्चतुरस्रमुत्पद्यते तद् द्विपुरुषक्षेत्रफलकं भवति । तच्च चतुरखं दिक्कोणकं सम्पाद्यमिति ॥ ६ ॥
अत्र ग्रन्थे व्यवहारार्थं पञ्च रजुसंज्ञा श्राह - करणी, तत्करणी, तिर्यङ्मानी, पार्श्वमान्यदण्या चेति
पश्च रज्जवः ॥ ७॥
करणी, तत्करणी, तिर्यङ्गमामी, पार्श्वमानी, श्रदणया, एताः पञ्च रज्जूनां संज्ञाः । क्रियते क्षेत्रं निष्पाद्यते श्रनया सा करणी, प्राचीसूत्ररूपा मध्यरज्जुः, समचतुरस्रे प्राचीमध्यरेखामिता रज्जुः प्रमाणरज्जुः करणी नाम । तदिति क्षेत्र द्वैगुण्यत्रैगुण्यादि सामान्येनोच्यते । तेन तत् क्षेत्रद्वैगुण्यादि क्रियतेऽनया सा तत्करणी, द्विकरणी, त्रिकरणी चतुष्करणी इत्यादि । ततश्च द्वे क्षेत्रे समस्य एकत्र करोति साद्विकरणी । एवं त्रिकरणी चतुष्करण्यादयः । तिर्यक एयं सस्वरूपं मीयतेऽनया सा तिर्यङमानी । प्राध्यन्तयोस्तिर्यग्वर्तमानं रज्जुद्वयमक्षिवत् क्षेत्रं नयति इत्यचणया कर्णसूत्रं तिर्यग्दत्ता मध्यरज्जुः । तस्यां दत्तायां चतुरस्त्रमक्षिद्वयसदृशं भवति ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com