________________
कं. २ ]
वेदिकथनम् ।
अङ्गुलै रथसम्मिताया: प्रमाणम् ॥ १ ॥ वरुणप्रधासपर्वणि रथसम्मिताया उत्तरवेदेः प्रमाणमङ्गुलैः कृत्वा वक्ष्याम इति सूत्रशेषः ॥ १ ॥
तत्रांष्टाशीतिशतमीषा ॥ २ ॥
रथे प्रागपरायतः काष्ठविशेष ईषा । अत्र ईषाशब्देन वेदेः पूर्वापरायामो लक्ष्यते । तेन वरुणप्रधासपर्वणि उत्तरवेदेः पूर्वपश्चिमायामः श्रष्टाशीत्यधिकशताङ्गुलपरिमितो भवतीति सूत्रार्थः । चतुरङ्गुलन्यूनाष्टहस्तमिति यावत् ॥ २ ॥
चतुःशतमः ॥ ३॥
रथस्य पश्चाद्भागे तिर्यग्गतं काष्ठमक्षशब्देनोच्यते । श्रत्र श्रक्षशब्देन वेदेः श्रोणिप्रदेशो लक्ष्यते । अतश्च वरुणप्रधासीयोत्तरवेदेः पश्चाद्गागः चतुरङ्गुलाधिकशताङ्गुलमितो भवतीति सूत्रार्थः । श्रष्टाङ्गुलाधिकं हस्तचतुष्टयमित्यर्थः ॥ ३ ॥ षडशीतिर्युगम् ॥ ४ ॥
१३
वृषस्कन्धोपरि दीयमानं काष्ठं युगशब्देनोच्यते । श्रत्र युगशब्देन वेद्याः पूर्वभागो लक्ष्यते । तेन वारुणप्रघासिक्या उत्तरवेदेः पूर्वभागः षडशीत्यङ्गुलो भवति, दशाङ्गुलोनाश्चत्वारो हस्ता इत्यर्थः । एवं प्रकारेण रथमात्री वेदिः साधनीया । पक्षान्तराण्यपि कातीयश्रौतसूत्रोक्तानि (अ. ५ कं. ३ सू. २६ ) बोध्यानि ॥ ४ ॥
वरुणप्रघासे श्राहवनीयस्थानापन्ना उत्तरवेदिः “शम्यामात्रीम् " ( का.श्रौ. सू. श्र. ५ कं. ३ सू. २६ ) इति शम्यामात्री उक्ता । शम्या प्रमाणं च तत्र नोक्तं, तदत्राह
2
चत्वारोऽष्टकाः शम्या ॥ ५ ॥
AU
चतुर्गुणिता अष्टसङ्ख्या द्वात्रिंशद्धति । तेन द्वात्रिंशदङ्गुला (अष्टाङ्गुलाधिक हस्तमिता ) शम्या भवतीति सूत्रार्थः । शम्याशब्देन युगप्रवेश्यं काष्ठं रथाङ्गमुच्यते । इह वेदिमानकृत्काष्ठं लक्ष्यते ॥५॥
पितृमेधे 'दिक्स्रक्तिं (१) पुरुषमात्रं मिमीते" इत्युक्तम् (का.श्रौ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
( १ ) दिक्षु वक्तयः कोणा यस्य तत् दिक्स्रक्ति, दिक्कोणं चतुरस्रमित्यर्थः ।
www.umaragyanbhandar.com