________________
लोहसर्वस्वम् ।
गगनामृतम् । त्वग्दलैलकरिकेशरान्वितं व्योषतुल्यमथ वारिदायसम् ॥ चूर्णितं समसितं प्रयोजितं हन्ति पायुजमथानिमार्दवम् ॥
मगनार्कम् । कुष्ठचित्रकशिवायवानिकाविश्वपिप्पलीवचाः सशर्कराः ॥ पूर्ववद्धितविभागयोजितास्तत्समाभ्रकमथार्कजं रजः ॥२४४॥ साज्यमेतदवलीढमादरात् कोष्णतोयमनुपायिनोचिरात् ॥ हन्ति कोष्ठगतवायुजान् गदानग्निमान्धमथ पायुजानपि ।
चतुःसमकम् । सूतगन्धकदिवाकराम्बुदास्तुल्यभागमिलिता लघौ पुटे ॥ साधितात्रिकटुशङ्खभसना तुल्यभागमिलितेन संस्थिताः ॥ योजिता घृतलवेन मर्दिताः कोष्णमम्बु पिबतोऽनु पायुजान् । नन्ति वहिजडतातिसारकं पक्तिशूलमथ साममारुतम् ॥२४७॥
व्योममार्तण्डः। तुल्यवारिददिवाकरं समं त्र्यपणेन सफलत्रिकेण च ॥ तुल्यभागमिलितेन सर्पिषा लीढमेतदपहन्ति पायुजान् ॥
कनकाम्बुदम् । जीवनीयधनवंशसेव्यकं तुल्यभागमधुना समीकृतम् ॥ तुल्यवारिदसुवर्णजं रजः साज्यमाक्षिकलवेन मर्दितम् ॥ लीढमाशु कुरुतेऽङ्गबृंहणं रोगराजमुरसः क्षतं जयेत् ।। रक्तपित्तमथ पीनसं भ्रमं वर्णहानिमवलं च पावकम् ॥
चतुर्भुजम् । सूतकाम्बुदसुवर्णगन्धकं साधितं लघुपुटाग्निना समम् ॥ योजितं गवरासमीकृतं क्षौद्रलीढमखिलान् गदान जयेत् ॥
हेमाम्बुदम् । त्र्यूषणाम्बुकरिकेशरत्वचां तुल्यभागरजसा समीकृतम् ॥ हेमवारिदरजो मधुप्लुतं लीढमग्निजडतां तनोस्तथा ॥ २५३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com