SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । श्वसनकसनमेंहं कुष्ठपाण्डुत्वयक्ष्म श्वयथुवमथुगुल्मान् सङ्ग्रहण्यामयं च ॥१६५॥ भजति यदि सदोर्ध्व सप्तकादेकविंशा दिदममृतसमानं ब्रह्मचर्य विनाऽपि ॥ वलिपलितविहीनश्चन्द्रतारार्कजीवी कनकरुचिरकान्ति गवीर्यस्ततः स्यात् ॥ १६६ ॥ इति शुद्धायसविधिः ॥ अथान्यौषधमिश्राणां चतुर्णामपि चैकशः ॥ द्विशस्त्रिशः समस्तानां क्रमेण विधिरुच्यते ॥ १६७ ॥ नवायसम् । ततज्यूषणजन्तुघ्नवराग्निजलदाः समाः ॥ चूर्णितास्तत्समं तीक्ष्णरजो मधुघृतान्वितम् ॥ भक्षितं पाण्डुकुष्ठाझेग्रहणीजठरातिनुत् ॥ १६८ ॥ अयोरजो व्योपविडङ्गचूर्ण समं लिहेन्माक्षिकसर्पिपाऽऽट्यम् ।। प्रमेहशोथोदरकामलार्मोगुल्मग्रहण्यामयपाण्डुरोगी ॥ १६९ ॥ रसगर्भायसम् । इष्टासुरीमन्दिरधूमधान्यवराग्निसिन्धूत्थजयाद्विभृङ्गः ॥ भेकाकत्र्यूषणतिक्तकाण्डस्यन्दाभक्तासितसिन्दुवारैः १७० शुद्धेन कर्षोन्मितस्तकेन गन्धाश्मना भृङ्गविशोधितेन ॥ कर्पोन्मितेनाक्षमितं च लोहं पुटेन सिद्धं मृदुना यथावत् ॥ तद्भक्षितं त्र्यूषणतुल्यभागं जयत्यतीसारमतिप्रवृद्धम् ।। दुर्नामकाग्निग्रहणीविकारं शोथं च शूलं परिणामजातम् १७२ अग्निमुखं लोहम् । निर्गुण्डिकाग्नित्रिवृतासुधानां प्रस्थं पृथझुण्डितिकायुतानाम् ।। पक्त्वा जलेनार्मणसंमितेन पादस्थितं तद्रसमाददीत ॥१७३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy