SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । वाङ्गशीतमुपादाय लोहपट्टे विचूर्णयेत् ॥ ततो लौहपुटे प्रोक्तैर्भपजैः पुटयेत् क्रमात् ॥ ८८ ।। अथवैकदलीकृत्य ज्वलदग्नौ सुतापितम् ॥ निक्षिप्य काञ्जिकेऽत्यम्ले पिंष्यात्सान्द्रशिलातले ॥ ८९ ॥ ततः सौवीरनिष्पिष्टपौनर्नवरसे प्लतम् ॥ बहुशः सम्प्रकुर्वीत धर्मधारणपेषणम् ।। ९० ॥ एवं द्रवेण चाङ्गेर्यास्तण्डुलीयद्रवेण च ॥ प्लुते काजिकपिष्टेन धर्मधारणपेषणम् ॥ ९१ ॥ ततोऽस्मिँल्लोहपात्रस्थे ध्माते यातेऽग्निवर्णताम् । छागक्षीरं क्षिपेदूवं पात्रे निक्षिप्य किञ्चन ।। ९२॥ एवं पुनः पुनः कुर्याद्यावन्निश्चन्द्रकं भवेत् ॥ ततोऽस्मिन्नस्थिसंहारसालञ्चीतण्डुलीयकैः ॥ ९३ ॥ भेकावराहविक्रान्तामानभृङ्गयुतैः क्रमात् ॥ अम्लकाजिकसम्पिष्टैः पुटा देयास्त्रयस्त्रयः ॥ ९४ ॥ उक्तैः पुटौषधैरेवं प्रदद्याद्भावनामपि ॥ नोवा काञ्जिकसम्पिष्टपुनर्नवरसैभृते ॥ ९५॥ पात्रेऽहोरात्रमादध्यादेकपत्राभ्रपोट्टलीम् ।। ततः प्रातः करोन्मत्पोटलीतो द्रवान्वितम् ९६ ।। घनं प्रच्युतमादाय विशोष्यार्कमरीचिभिः॥ पूर्ववच्छागदुग्धेन स्थालीपाकं विधाय च ।। ९७ ।। पूर्वोक्तभेपजैः प्राग्वत् पुटान् दद्यात् पृथक् पृथक् ॥ एवं काञ्जिकसस्पिष्टतण्डुलीयद्रवैभृते ।। ९८ ॥ पात्रेऽभ्रपोहली क्षिप्वा पूर्ववद्विधिमाचरेत् ।। अथवैकदलीकृत्य गगनं पोट्टलीगतम् ॥ ९९ ॥ वटखक्कल्कपिण्डस्थं वटकाथस्थितं चिरम् ।। उद्धृत्य वारिणा धौतं शुष्कं चण्डांशुभानुना ॥ १० ॥ १ नोवा' इति निपातसमुदायः अथवेत्यर्थे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy