________________
( २ ) अन्तिमो रामार्चनसोपानादिप्रणेता शिवलालपाठक एवास्य प्रेरक इति विज्ञायते। अस्य महाभागस्य विषये गणकतरङ्गिण्यामित्थमुट्टङ्कितमस्ति
त्रिस्कन्धज्योतिषशास्त्रपारदृश्वा पुराणेतिहासतत्त्ववेत्ता तन्त्रविद्यैककुशलो वेदान्तादिदर्शनेष्वपि प्रौढिमान् महाभागोऽयं निखिले भारते वर्षे परां प्रतीतिमुपगतो रामाराधनप्रधानकृतिः कृती काश्यामसीसङ्गमे न्यवसत् । अस्यैव तनयो रामानन्दपाठकः पुरा काशिकराजकीयपाठशालायां सर्वविद्वन्मूर्धन्यत्वेन नियुक्त आसीत् । स यदा तत्र नियुक्तिमुपगतस्तस्मिन्नेवावसरे पुत्रार्जिताङ्गलधनधान्याशनभिया गृहं विहाय श्रीसीतारामचरणारविन्दमकरन्दलुब्धचित्तो विरक्तिमुपागमत् । ज्यौतिषादिविद्याकलापेषु परं प्रावीण्यमुपगतोऽप्ययं वास्तुविद्यायामसाधारणी चातुरीमादधाति स्म। सङ्गीतविद्यारसिकोऽयं सङ्गीतकलाकुशलस्य कस्यचिद्वालकस्य गानेन सन्तुष्टस्तं वास्तुविद्यामपाठयत् । तवंश्या अद्यावधि काश्यां कर्णघण्टासविधे शिल्पचतुरा वास्तुविद्यानिपुणाश्च विद्यन्ते । वाल्मीकिरामायणस्य सुन्दरी नाम टीका रामार्चनसोपानश्च विदुषानेन रचितौ । गोस्वामितुलसीदासकृतगन्थेषु विदुषोऽस्य परा प्रोतिरासीद् । एतच्छोधिता तुलसीदासकृतविनयपत्रिका काश्यां ज्योतिर्विद्वरश्यामाचरणशर्मसद्मनि अद्यापि वरीवर्ति । तत्रास्ति पद्यमिदम्
शोधिता शिवलालेन भूबाणवसुचन्द्रके।
___ वर्षे गीतावलिरियं श्रीसीतारामतुष्टये ॥ अस्य निधनसमयो न ज्ञायते। विनयपत्रिकाशोधनकाले १८५१ वैक्रमाब्दे यद्यस्य वय: षष्टिवर्षासन्न कल्प्यते तदा जन्म १७६१ वैक्रमाब्दे समभूदिति ज्ञायते । __ भारत वर्षेऽयमतीव प्रख्यातो विविधविद्यातत्त्वकुशलः सिद्धरूपश्वासीदिति वृद्धेभ्यः सर्वत्र श्रूयते इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com