________________
वर्णानुक्रमेण श्लोकसूची
'शक्तिद्वयं मनस इष्यत शक्तूयाऽजया सृजति सर्व० शबलमपि तदेवाद्वैत ०
शान्तो दान्तो
शान्त्यागारे भ्रमहरपदे
शास्त्रं नानाविधफलपरम्
शुद्धं वस्त्वद्वयमविदितम् शुद्धं स्वतो ब्रह्म निज प्रमादात्
शुद्धस्वान्ताः शून्यं वस्त्वेतदखिलमिह
श्रवणमनन सिद्धब्रह्म ० श्रवणविधिबलेनाद्वैततत्त्वं
श्रवणं ह्यागमाचार्य०
श्रुतिशिखर विचाराद्
श्रुतीनां तात्पर्याप
श्रुतीनां प्रामाण्यादवगत ०
श्रुत्वा श्रुतिभ्य उदितं गुरुणात्मतत्त्वं
श्रोतव्यो गुरुमाश्रित्य
श्रोतव्यः श्रुतिवाक्येभ्यः
श्रौतं तत्त्वं शृणु
स एवायं कुम्भस्तदिद० सकलकारणकार्य विलक्षणम्
सकलगा चितिरात्मपदाभिधा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३२७
लो० पृ०
२७-२६३
२२-२५८
११-२५०
६५–७४
१८-२६
५१-६३
६-१३
४७-२७४
१२-२०
६८-७६
७६- १०८
८४-८६
३७-१८
१८८-२४२
४८-१७३
२२-१५२
७५-२८६
०२-१०७
१३-८२
२६-३६
३२- १६३
१-८८
४५-१€€
www.umaragyanbhandar.com